Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 20:8 - सत्यवेदः। Sanskrit NT in Devanagari

8 ततः स पृथिव्याश्चतुर्दिक्षु स्थितान् सर्व्वजातीयान् विशेषतो जूजाख्यान् माजूजाख्यांश्च सामुद्रसिकतावद् बहुसंख्यकान् जनान् भ्रमयित्वा युद्धार्थं संग्रहीतुं निर्गमिष्यति।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 ততঃ স পৃথিৱ্যাশ্চতুৰ্দিক্ষু স্থিতান্ সৰ্ৱ্ৱজাতীযান্ ৱিশেষতো জূজাখ্যান্ মাজূজাখ্যাংশ্চ সামুদ্ৰসিকতাৱদ্ বহুসংখ্যকান্ জনান্ ভ্ৰমযিৎৱা যুদ্ধাৰ্থং সংগ্ৰহীতুং নিৰ্গমিষ্যতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 ততঃ স পৃথিৱ্যাশ্চতুর্দিক্ষু স্থিতান্ সর্ৱ্ৱজাতীযান্ ৱিশেষতো জূজাখ্যান্ মাজূজাখ্যাংশ্চ সামুদ্রসিকতাৱদ্ বহুসংখ্যকান্ জনান্ ভ্রমযিৎৱা যুদ্ধার্থং সংগ্রহীতুং নির্গমিষ্যতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 တတး သ ပၖထိဝျာၑ္စတုရ္ဒိက္ၐု သ္ထိတာန် သရွွဇာတီယာန် ဝိၑေၐတော ဇူဇာချာန် မာဇူဇာချာံၑ္စ သာမုဒြသိကတာဝဒ် ဗဟုသံချကာန် ဇနာန် ဘြမယိတွာ ယုဒ္ဓါရ္ထံ သံဂြဟီတုံ နိရ္ဂမိၐျတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 tataH sa pRthivyAzcaturdikSu sthitAn sarvvajAtIyAn vizESatO jUjAkhyAn mAjUjAkhyAMzca sAmudrasikatAvad bahusaMkhyakAn janAn bhramayitvA yuddhArthaM saMgrahItuM nirgamiSyati|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 તતઃ સ પૃથિવ્યાશ્ચતુર્દિક્ષુ સ્થિતાન્ સર્વ્વજાતીયાન્ વિશેષતો જૂજાખ્યાન્ માજૂજાખ્યાંશ્ચ સામુદ્રસિકતાવદ્ બહુસંખ્યકાન્ જનાન્ ભ્રમયિત્વા યુદ્ધાર્થં સંગ્રહીતું નિર્ગમિષ્યતિ|

Ver Capítulo Copiar




प्रकाशितवाक्य 20:8
17 Referencias Cruzadas  

ततो हेतो र्मृतकल्पाद् एकस्मात् जनाद् आकाशीयनक्षत्राणीव गणनातीताः समुद्रतीरस्थसिकता इव चासंख्या लोका उत्पेदिरे।


अपरं स महानागो ऽर्थतो दियावलः (अपवादकः) शयतानश्च (विपक्षः) इति नाम्ना विख्यातो यः पुरातनः सर्पः कृत्स्नं नरलोकं भ्रामयति स पृथिव्यां निपातितस्तेन सार्द्धं तस्य दूता अपि तत्र निपातिताः।


त आश्चर्य्यकर्म्मकारिणो भूतानाम् आत्मानः सन्ति सर्व्वशक्तिमत ईश्वरस्य महादिने येन युद्धेन भवितव्यं तत्कृते कृत्स्रजगतो राज्ञाः संग्रहीतुं तेषां सन्निधिं निर्गच्छन्ति।


तेषां भ्रमयिता च शयतानो वह्निगन्धकयो र्ह्रदे ऽर्थतः पशु र्मिथ्याभविष्यद्वादी च यत्र तिष्ठतस्तत्रैव निक्षिप्तः, तत्रानन्तकालं यावत् ते दिवानिशं यातनां भोक्ष्यन्ते।


अपरं रसातले तं निक्षिप्य तदुपरि द्वारं रुद्ध्वा मुद्राङ्कितवान् यस्मात् तद् वर्षसहस्रं यावत् सम्पूर्णं न भवेत् तावद् भिन्नजातीयास्तेन पुन र्न भ्रमितव्याः। ततः परम् अल्पकालार्थं तस्य मोचनेन भवितव्यं।


अनन्तरं चत्वारो दिव्यदूता मया दृष्टाः, ते पृथिव्याश्चतुर्षु कोणेषु तिष्ठनतः पृथिव्यां समुद्रे वृक्षेषु च वायु र्यथा न वहेत् तथा पृथिव्याश्चतुरो वायून् धारयन्ति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos