Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 20:6 - सत्यवेदः। Sanskrit NT in Devanagari

6 एषा प्रथमोत्थितिः। यः कश्चित् प्रथमाया उत्थितेरंशी स धन्यः पवित्रश्च। तेषु द्वितीयमृत्योः को ऽप्यधिकारो नास्ति त ईश्वरस्य ख्रीष्टस्य च याजका भविष्यन्ति वर्षसहस्रं यावत् तेन सह राजत्वं करिष्यन्ति च।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 এষা প্ৰথমোত্থিতিঃ| যঃ কশ্চিৎ প্ৰথমাযা উত্থিতেৰংশী স ধন্যঃ পৱিত্ৰশ্চ| তেষু দ্ৱিতীযমৃত্যোঃ কো ঽপ্যধিকাৰো নাস্তি ত ঈশ্ৱৰস্য খ্ৰীষ্টস্য চ যাজকা ভৱিষ্যন্তি ৱৰ্ষসহস্ৰং যাৱৎ তেন সহ ৰাজৎৱং কৰিষ্যন্তি চ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 এষা প্রথমোত্থিতিঃ| যঃ কশ্চিৎ প্রথমাযা উত্থিতেরংশী স ধন্যঃ পৱিত্রশ্চ| তেষু দ্ৱিতীযমৃত্যোঃ কো ঽপ্যধিকারো নাস্তি ত ঈশ্ৱরস্য খ্রীষ্টস্য চ যাজকা ভৱিষ্যন্তি ৱর্ষসহস্রং যাৱৎ তেন সহ রাজৎৱং করিষ্যন্তি চ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ဧၐာ ပြထမောတ္ထိတိး၊ ယး ကၑ္စိတ် ပြထမာယာ ဥတ္ထိတေရံၑီ သ ဓနျး ပဝိတြၑ္စ၊ တေၐု ဒွိတီယမၖတျေား ကော 'ပျဓိကာရော နာသ္တိ တ ဤၑွရသျ ခြီၐ္ဋသျ စ ယာဇကာ ဘဝိၐျန္တိ ဝရ္ၐသဟသြံ ယာဝတ် တေန သဟ ရာဇတွံ ကရိၐျန္တိ စ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 ESA prathamOtthitiH| yaH kazcit prathamAyA utthitEraMzI sa dhanyaH pavitrazca| tESu dvitIyamRtyOH kO 'pyadhikArO nAsti ta Izvarasya khrISTasya ca yAjakA bhaviSyanti varSasahasraM yAvat tEna saha rAjatvaM kariSyanti ca|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

6 એષા પ્રથમોત્થિતિઃ| યઃ કશ્ચિત્ પ્રથમાયા ઉત્થિતેરંશી સ ધન્યઃ પવિત્રશ્ચ| તેષુ દ્વિતીયમૃત્યોઃ કો ઽપ્યધિકારો નાસ્તિ ત ઈશ્વરસ્ય ખ્રીષ્ટસ્ય ચ યાજકા ભવિષ્યન્તિ વર્ષસહસ્રં યાવત્ તેન સહ રાજત્વં કરિષ્યન્તિ ચ|

Ver Capítulo Copiar




प्रकाशितवाक्य 20:6
19 Referencias Cruzadas  

अनन्तरं तां कथां निशम्य भोजनोपविष्टः कश्चित् कथयामास, यो जन ईश्वरस्य राज्ये भोक्तुं लप्स्यते सएव धन्यः।


हे भ्रातर ईश्वरस्य कृपयाहं युष्मान् विनये यूयं स्वं स्वं शरीरं सजीवं पवित्रं ग्राह्यं बलिम् ईश्वरमुद्दिश्य समुत्सृजत, एषा सेवा युष्माकं योग्या।


अतएव वयं यदि सन्तानास्तर्ह्यधिकारिणः, अर्थाद् ईश्वरस्य स्वत्त्वाधिकारिणः ख्रीष्टेन सहाधिकारिणश्च भवामः; अपरं तेन सार्द्धं यदि दुःखभागिनो भवामस्तर्हि तस्य विभवस्यापि भागिनो भविष्यामः।


यदि वयं तम् अनङ्गीकुर्म्मस्तर्हि सो ऽस्मानप्यनङ्गीकरिष्यति।


यूयमपि जीवत्प्रस्तरा इव निचीयमाना आत्मिकमन्दिरं ख्रीष्टेन यीशुना चेश्वरतोषकाणाम् आत्मिकबलीनां दानार्थं पवित्रो याजकवर्गो भवथ।


किन्तु यूयं येनान्धकारमध्यात् स्वकीयाश्चर्य्यदीप्तिमध्यम् आहूतास्तस्य गुणान् प्रकाशयितुम् अभिरुचितो वंशो राजकीयो याजकवर्गः पवित्रा जातिरधिकर्त्तव्याः प्रजाश्च जाताः।


यो ऽस्मासु प्रीतवान् स्वरुधिरेणास्मान् स्वपापेभ्यः प्रक्षालितवान् तस्य पितुरीश्वरस्य याजकान् कृत्वास्मान् राजवर्गे नियुक्तवांश्च तस्मिन् महिमा पराक्रमश्चानन्तकालं यावद् वर्त्ततां। आमेन्।


अपरं स्वर्गात् मया सह सम्भाषमाण एको रवो मयाश्रावि तेनोक्तं त्वं लिख, इदानीमारभ्य ये प्रभौ म्रियन्ते ते मृता धन्या इति; आत्मा भाषते सत्यं स्वश्रमेभ्यस्तै र्विरामः प्राप्तव्यः तेषां कर्म्माणि च तान् अनुगच्छन्ति।


यस्य श्रोत्रं विद्यते स समितीः प्रत्युच्यमानाम् आत्मनः कथां शृणोतु। यो जयति स द्वितीयमृत्युना न हिंसिष्यते।


अपरं मृत्युपरलोकौ वह्निह्रदे निक्षिप्तौ, एष एव द्वितीयो मृत्युः।


किन्तु भीतानाम् अविश्वासिनां घृण्यानां नरहन्तृणां वेश्यागामिनां मोहकानां देवपूजकानां सर्व्वेषाम् अनृतवादिनाञ्चांशो वह्निगन्धकज्वलितह्रदे भविष्यति, एष एव द्वितीयो मृत्युः।


तदानीं रात्रिः पुन र्न भविष्यति यतः प्रभुः परमेश्वरस्तान् दीपयिष्यति ते चानन्तकालं यावद् राजत्वं करिष्यन्ते।


पश्याहं तूर्णम् आगच्छामि, एतद्ग्रन्थस्य भविष्यद्वाक्यानि यः पालयति स एव धन्यः।


अपरमहं यथा जितवान् मम पित्रा च सह तस्य सिंहासन उपविष्टश्चास्मि, तथा यो जनो जयति तमहं मया सार्द्धं मत्सिंहासन उपवेशयिष्यामि।


अस्मदीश्वरपक्षे ऽस्मान् नृपतीन् याजकानपि। कृतवांस्तेन राजत्वं करिष्यामो महीतले॥


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos