Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 20:13 - सत्यवेदः। Sanskrit NT in Devanagari

13 तदानीं समुद्रेण स्वान्तरस्था मृतजनाः समर्पिताः, मृत्युपरलोकाभ्यामपि स्वान्तरस्था मृतजनाः सर्मिपताः, तेषाञ्चैकैकस्य स्वक्रियानुयायी विचारः कृतः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 তদানীং সমুদ্ৰেণ স্ৱান্তৰস্থা মৃতজনাঃ সমৰ্পিতাঃ, মৃত্যুপৰলোকাভ্যামপি স্ৱান্তৰস্থা মৃতজনাঃ সৰ্মিপতাঃ, তেষাঞ্চৈকৈকস্য স্ৱক্ৰিযানুযাযী ৱিচাৰঃ কৃতঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 তদানীং সমুদ্রেণ স্ৱান্তরস্থা মৃতজনাঃ সমর্পিতাঃ, মৃত্যুপরলোকাভ্যামপি স্ৱান্তরস্থা মৃতজনাঃ সর্মিপতাঃ, তেষাঞ্চৈকৈকস্য স্ৱক্রিযানুযাযী ৱিচারঃ কৃতঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 တဒါနီံ သမုဒြေဏ သွာန္တရသ္ထာ မၖတဇနား သမရ္ပိတား, မၖတျုပရလောကာဘျာမပိ သွာန္တရသ္ထာ မၖတဇနား သရ္မိပတား, တေၐာဉ္စဲကဲကသျ သွကြိယာနုယာယီ ဝိစာရး ကၖတး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 tadAnIM samudrENa svAntarasthA mRtajanAH samarpitAH, mRtyuparalOkAbhyAmapi svAntarasthA mRtajanAH sarmipatAH, tESAnjcaikaikasya svakriyAnuyAyI vicAraH kRtaH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

13 તદાનીં સમુદ્રેણ સ્વાન્તરસ્થા મૃતજનાઃ સમર્પિતાઃ, મૃત્યુપરલોકાભ્યામપિ સ્વાન્તરસ્થા મૃતજનાઃ સર્મિપતાઃ, તેષાઞ્ચૈકૈકસ્ય સ્વક્રિયાનુયાયી વિચારઃ કૃતઃ|

Ver Capítulo Copiar




प्रकाशितवाक्य 20:13
13 Referencias Cruzadas  

अपरञ्च बत कफर्नाहूम्, त्वं स्वर्गं यावदुन्नतोसि, किन्तु नरके निक्षेप्स्यसे, यस्मात् त्वयि यान्याश्चर्य्याणि कर्म्मण्यकारिषत, यदि तानि सिदोम्नगर अकारिष्यन्त, तर्हि तदद्य यावदस्थास्यत्।


मनुजसुतः स्वदूतैः साकं पितुः प्रभावेणागमिष्यति; तदा प्रतिमनुजं स्वस्वकर्म्मानुसारात् फलं दास्यति।


तेन विजेतव्यो यः शेषरिपुः स मृत्युरेव।


अहम् अमरस्तथापि मृतवान् किन्तु पश्याहम् अनन्तकालं यावत् जीवामि। आमेन्। मृत्योः परलोकस्य च कुञ्जिका मम हस्तगताः।


तस्याः सन्तानांश्च मृत्युना हनिष्यामि। तेनाहम् अन्तःकरणानां मनसाञ्चानुसन्धानकारी युष्माकमेकैकस्मै च स्वक्रियाणां फलं मया दातव्यमिति सर्व्वाः समितयो ज्ञास्यन्ति।


अपरं क्षुद्रा महान्तश्च सर्व्वे मृता मया दृष्टाः, ते सिंहासनस्यान्तिके ऽतिष्ठन् ग्रन्थाश्च व्यस्तीर्य्यन्त जीवनपुस्तकाख्यम् अपरम् एकं पुस्तकमपि विस्तीर्णं। तत्र ग्रन्थेषु यद्यत् लिखितं तस्मात् मृतानाम् एकैकस्य स्वक्रियानुयायी विचारः कृतः।


अपरं मृत्युपरलोकौ वह्निह्रदे निक्षिप्तौ, एष एव द्वितीयो मृत्युः।


तेषां नेत्रेभ्यश्चाश्रूणि सर्व्वाणीश्वरेण प्रमार्क्ष्यन्ते मृत्युरपि पुन र्न भविष्यति शोकविलापक्लेशा अपि पुन र्न भविष्यन्ति, यतः प्रथमानि सर्व्वाणि व्यतीतिनि।


ततः पाण्डुरवर्ण एको ऽश्वो मया दृष्टः, तदारोहिणो नाम मृत्युरिति परलोकश्च तम् अनुचरति खङ्गेन दुर्भिक्षेण महामार्य्या वन्यपशुभिश्च लोकानां बधाय पृथिव्याश्चतुर्थांशस्याधिपत्यं तस्मा अदायि।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos