Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 20:11 - सत्यवेदः। Sanskrit NT in Devanagari

11 ततः शुक्लम् एकं महासिंहासनं मया दृष्टं तदुपविष्टो ऽपि दृष्टस्तस्य वदनान्तिकाद् भूनभोमण्डले पलायेतां पुनस्ताभ्यां स्थानं न लब्धं।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 ততঃ শুক্লম্ একং মহাসিংহাসনং মযা দৃষ্টং তদুপৱিষ্টো ঽপি দৃষ্টস্তস্য ৱদনান্তিকাদ্ ভূনভোমণ্ডলে পলাযেতাং পুনস্তাভ্যাং স্থানং ন লব্ধং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 ততঃ শুক্লম্ একং মহাসিংহাসনং মযা দৃষ্টং তদুপৱিষ্টো ঽপি দৃষ্টস্তস্য ৱদনান্তিকাদ্ ভূনভোমণ্ডলে পলাযেতাং পুনস্তাভ্যাং স্থানং ন লব্ধং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တတး ၑုက္လမ် ဧကံ မဟာသိံဟာသနံ မယာ ဒၖၐ္ဋံ တဒုပဝိၐ္ဋော 'ပိ ဒၖၐ္ဋသ္တသျ ဝဒနာန္တိကာဒ် ဘူနဘောမဏ္ဍလေ ပလာယေတာံ ပုနသ္တာဘျာံ သ္ထာနံ န လဗ္ဓံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tataH zuklam EkaM mahAsiMhAsanaM mayA dRSTaM tadupaviSTO 'pi dRSTastasya vadanAntikAd bhUnabhOmaNPalE palAyEtAM punastAbhyAM sthAnaM na labdhaM|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 તતઃ શુક્લમ્ એકં મહાસિંહાસનં મયા દૃષ્ટં તદુપવિષ્ટો ઽપિ દૃષ્ટસ્તસ્ય વદનાન્તિકાદ્ ભૂનભોમણ્ડલે પલાયેતાં પુનસ્તાભ્યાં સ્થાનં ન લબ્ધં|

Ver Capítulo Copiar




प्रकाशितवाक्य 20:11
27 Referencias Cruzadas  

तस्मादहं युष्मान् वदामि, विचारदिने युष्माकं दशातः सोरसीदोनो र्दशा सह्यतरा भविष्यति।


नभोमेदिन्यो र्लुप्तयोरपि मम वाक् कदापि न लोप्स्यते।


यदा मनुजसुतः पवित्रदूतान् सङ्गिनः कृत्वा निजप्रभावेनागत्य निजतेजोमये सिंहासने निवेक्ष्यति,


तथा स्वान्तःकरणस्य कठोरत्वात् खेदराहित्याच्चेश्वरस्य न्याय्यविचारप्रकाशनस्य क्रोधस्य च दिनं यावत् किं स्वार्थं कोपं सञ्चिनोषि?


किन्त्वधुना वर्त्तमाने आकाशभूमण्डले तेनैव वाक्येन वह्न्यर्थं गुप्ते विचारदिनं दुष्टमानवानां विनाशञ्च यावद् रक्ष्यते।


यतः स्वर्गे तेषां स्थानं पुन र्नाविद्यत।


द्वीपाश्च पलायिता गिरयश्चान्तहिताः।


अनन्तरं मया मुक्तः स्वर्गो दृष्टः, एकः श्वेतवर्णो ऽश्वो ऽपि दृष्टस्तदारूढो जनो विश्वास्यः सत्यमयश्चेति नाम्ना ख्यातः स याथार्थ्येन विचारं युद्धञ्च करोति।


अपरं नागो ऽर्थतः यो वृद्धः सर्पो ऽपवादकः शयतानश्चास्ति तमेव धृत्वा वर्षसहस्रं यावद् बद्धवान्।


अनन्तरं नवीनम् आकाशमण्डलं नवीना पृथिवी च मया दृष्टे यतः प्रथमम् आकाशमण्डलं प्रथमा पृथिवी च लोपं गते समुद्रो ऽपि ततः परं न विद्यते।


अपरं सिंहासनोपविष्टो जनोऽवदत् पश्याहं सर्व्वाणि नूतनीकरोमि। पुनरवदत् लिख यत इमानि वाक्यानि सत्यानि विश्वास्यानि च सन्ति।


तेनाहं तत्क्षणाद् आत्माविष्टो भूत्वा ऽपश्यं स्वर्गे सिंहासनमेकं स्थापितं तत्र सिंहासने एको जन उपविष्टो ऽस्ति।


आकाशमण्डलञ्च सङ्कुच्यमानग्रन्थइवान्तर्धानम् अगमत् गिरय उपद्वीपाश्च सर्व्वे स्थानान्तरं चालिताः


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos