Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 20:10 - सत्यवेदः। Sanskrit NT in Devanagari

10 तेषां भ्रमयिता च शयतानो वह्निगन्धकयो र्ह्रदे ऽर्थतः पशु र्मिथ्याभविष्यद्वादी च यत्र तिष्ठतस्तत्रैव निक्षिप्तः, तत्रानन्तकालं यावत् ते दिवानिशं यातनां भोक्ष्यन्ते।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 তেষাং ভ্ৰমযিতা চ শযতানো ৱহ্নিগন্ধকযো ৰ্হ্ৰদে ঽৰ্থতঃ পশু ৰ্মিথ্যাভৱিষ্যদ্ৱাদী চ যত্ৰ তিষ্ঠতস্তত্ৰৈৱ নিক্ষিপ্তঃ, তত্ৰানন্তকালং যাৱৎ তে দিৱানিশং যাতনাং ভোক্ষ্যন্তে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 তেষাং ভ্রমযিতা চ শযতানো ৱহ্নিগন্ধকযো র্হ্রদে ঽর্থতঃ পশু র্মিথ্যাভৱিষ্যদ্ৱাদী চ যত্র তিষ্ঠতস্তত্রৈৱ নিক্ষিপ্তঃ, তত্রানন্তকালং যাৱৎ তে দিৱানিশং যাতনাং ভোক্ষ্যন্তে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 တေၐာံ ဘြမယိတာ စ ၑယတာနော ဝဟ္နိဂန္ဓကယော ရှြဒေ 'ရ္ထတး ပၑု ရ္မိထျာဘဝိၐျဒွါဒီ စ ယတြ တိၐ္ဌတသ္တတြဲဝ နိက္ၐိပ္တး, တတြာနန္တကာလံ ယာဝတ် တေ ဒိဝါနိၑံ ယာတနာံ ဘောက္ၐျန္တေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 tESAM bhramayitA ca zayatAnO vahnigandhakayO rhradE 'rthataH pazu rmithyAbhaviSyadvAdI ca yatra tiSThatastatraiva nikSiptaH, tatrAnantakAlaM yAvat tE divAnizaM yAtanAM bhOkSyantE|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

10 તેષાં ભ્રમયિતા ચ શયતાનો વહ્નિગન્ધકયો ર્હ્રદે ઽર્થતઃ પશુ ર્મિથ્યાભવિષ્યદ્વાદી ચ યત્ર તિષ્ઠતસ્તત્રૈવ નિક્ષિપ્તઃ, તત્રાનન્તકાલં યાવત્ તે દિવાનિશં યાતનાં ભોક્ષ્યન્તે|

Ver Capítulo Copiar




प्रकाशितवाक्य 20:10
12 Referencias Cruzadas  

पश्चात् स वामस्थितान् जनान् वदिष्यति, रे शापग्रस्ताः सर्व्वे, शैताने तस्य दूतेभ्यश्च योऽनन्तवह्निरासादित आस्ते, यूयं मदन्तिकात् तमग्निं गच्छत।


पश्चादम्यनन्तशास्तिं किन्तु धार्म्मिका अनन्तायुषं भोक्तुं यास्यन्ति।


अपरञ्च ये जना मेषवेशेन युष्माकं समीपम् आगच्छन्ति, किन्त्वन्तर्दुरन्ता वृका एतादृशेभ्यो भविष्यद्वादिभ्यः सावधाना भवत, यूयं फलेन तान् परिचेतुं शक्नुथ।


यस्मात् यत्र कीटा न म्रियन्ते वह्निश्च न निर्व्वाति, तस्मिन् अनिर्व्वाणानलनरके करद्वयवस्तव गमनात् करहीनस्य स्वर्गप्रवेशस्तव क्षेमं।


अनन्तरं नागस्य वदनात् पशो र्वदनात् मिथ्याभविष्यद्वादिनश्च वदनात् निर्गच्छन्तस्त्रयो ऽशुचय आत्मानो मया दृष्टास्ते मण्डूकाकाराः।


ततः स पशु र्धृतो यश्च मिथ्याभविष्यद्वक्ता तस्यान्तिके चित्रकर्म्माणि कुर्व्वन् तैरेव पश्वङ्कधारिणस्तत्प्रतिमापूजकांश्च भ्रमितवान् सो ऽपि तेन सार्द्धं धृतः। तौ च वह्निगन्धकज्वलितह्रदे जीवन्तौ निक्षिप्तौ।


ततः स पृथिव्याश्चतुर्दिक्षु स्थितान् सर्व्वजातीयान् विशेषतो जूजाख्यान् माजूजाख्यांश्च सामुद्रसिकतावद् बहुसंख्यकान् जनान् भ्रमयित्वा युद्धार्थं संग्रहीतुं निर्गमिष्यति।


मया ये ऽश्वा अश्वारोहिणश्च दृष्टास्त एतादृशाः, तेषां वह्निस्वरूपाणि नीलप्रस्तरस्वरूपाणि गन्धकस्वरूपाणि च वर्म्माण्यासन्, वाजिनाञ्च सिंहमूर्द्धसदृशा मूर्द्धानः, तेषां मुखेभ्यो वह्निधूमगन्धका निर्गच्छन्ति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos