Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 2:8 - सत्यवेदः। Sanskrit NT in Devanagari

8 अपरं स्मुर्णास्थसमिते र्दूतं प्रतीदं लिख; य आदिरन्तश्च यो मृतवान् पुनर्जीवितवांश्च तेनेदम् उच्यते,

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 অপৰং স্মুৰ্ণাস্থসমিতে ৰ্দূতং প্ৰতীদং লিখ; য আদিৰন্তশ্চ যো মৃতৱান্ পুনৰ্জীৱিতৱাংশ্চ তেনেদম্ উচ্যতে,

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 অপরং স্মুর্ণাস্থসমিতে র্দূতং প্রতীদং লিখ; য আদিরন্তশ্চ যো মৃতৱান্ পুনর্জীৱিতৱাংশ্চ তেনেদম্ উচ্যতে,

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 အပရံ သ္မုရ္ဏာသ္ထသမိတေ ရ္ဒူတံ ပြတီဒံ လိခ; ယ အာဒိရန္တၑ္စ ယော မၖတဝါန် ပုနရ္ဇီဝိတဝါံၑ္စ တေနေဒမ် ဥစျတေ,

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 aparaM smurNAsthasamitE rdUtaM pratIdaM likha; ya Adirantazca yO mRtavAn punarjIvitavAMzca tEnEdam ucyatE,

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

8 અપરં સ્મુર્ણાસ્થસમિતે ર્દૂતં પ્રતીદં લિખ; ય આદિરન્તશ્ચ યો મૃતવાન્ પુનર્જીવિતવાંશ્ચ તેનેદમ્ ઉચ્યતે,

Ver Capítulo Copiar




प्रकाशितवाक्य 2:8
8 Referencias Cruzadas  

यतो जीवन्तो मृताश्चेत्युभयेषां लोकानां प्रभुत्वप्राप्त्यर्थं ख्रीष्टो मृत उत्थितः पुनर्जीवितश्च।


तेनोक्तम्, अहं कः क्षश्चार्थत आदिरन्तश्च। त्वं यद् द्रक्ष्यसि तद् ग्रन्थे लिखित्वाशियादेशस्थानां सप्त समितीनां समीपम् इफिषं स्मुर्णां थुयातीरां सार्द्दिं फिलादिल्फियां लायदीकेयाञ्च प्रेषय।


वर्त्तमानो भूतो भविष्यंश्च यः सर्व्वशक्तिमान् प्रभुः परमेश्वरः स गदति, अहमेव कः क्षश्चार्थत आदिरन्तश्च।


इफिषस्थसमिते र्दूतं प्रति त्वम् इदं लिख; यो दक्षिणकरेण सप्त तारा धारयति सप्तानां सुवर्णदीपवृक्षाणां मध्ये गमनागमने करोति च तेनेदम् उच्यते।


अहं कः क्षश्च प्रथमः शेषश्चादिरन्तश्च।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos