Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 2:28 - सत्यवेदः। Sanskrit NT in Devanagari

28 अपरम् अहं तस्मै प्रभातीयताराम् अपि दास्यामि।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 অপৰম্ অহং তস্মৈ প্ৰভাতীযতাৰাম্ অপি দাস্যামি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 অপরম্ অহং তস্মৈ প্রভাতীযতারাম্ অপি দাস্যামি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 အပရမ် အဟံ တသ္မဲ ပြဘာတီယတာရာမ် အပိ ဒါသျာမိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 aparam ahaM tasmai prabhAtIyatArAm api dAsyAmi|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

28 અપરમ્ અહં તસ્મૈ પ્રભાતીયતારામ્ અપિ દાસ્યામિ|

Ver Capítulo Copiar




प्रकाशितवाक्य 2:28
5 Referencias Cruzadas  

अपरम् अस्मत्समीपे दृढतरं भविष्यद्वाक्यं विद्यते यूयञ्च यदि दिनारम्भं युष्मन्मनःसु प्रभातीयनक्षत्रस्योदयञ्च यावत् तिमिरमये स्थाने ज्वलन्तं प्रदीपमिव तद् वाक्यं सम्मन्यध्वे तर्हि भद्रं करिष्यथ।


हे प्रियतमाः, इदानीं वयम् ईश्वरस्य सन्ताना आस्महे पश्चात् किं भविष्यामस्तद् अद्याप्यप्रकाशितं किन्तु प्रकाशं गते वयं तस्य सदृशा भविष्यामि इति जानीमः, यतः स यादृशो ऽस्ति तादृशो ऽस्माभिर्दर्शिष्यते।


मण्डलीषु युष्मभ्यमेतेषां साक्ष्यदानार्थं यीशुरहं स्वदूतं प्रेषितवान्, अहमेव दायूदो मूलं वंशश्च, अहं तेजोमयप्रभातीयतारास्वरूपः।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos