Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 2:24 - सत्यवेदः। Sanskrit NT in Devanagari

24 अपरम् अवशिष्टान् थुयातीरस्थलोकान् अर्थतो यावन्तस्तां शिक्षां न धारयन्ति ये च कैश्चित् शयतानस्य गम्भीरार्था उच्यन्ते तान् ये नावगतवन्तस्तानहं वदामि युष्मासु कमप्यपरं भारं नारोपयिष्यामि;

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 অপৰম্ অৱশিষ্টান্ থুযাতীৰস্থলোকান্ অৰ্থতো যাৱন্তস্তাং শিক্ষাং ন ধাৰযন্তি যে চ কৈশ্চিৎ শযতানস্য গম্ভীৰাৰ্থা উচ্যন্তে তান্ যে নাৱগতৱন্তস্তানহং ৱদামি যুষ্মাসু কমপ্যপৰং ভাৰং নাৰোপযিষ্যামি;

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 অপরম্ অৱশিষ্টান্ থুযাতীরস্থলোকান্ অর্থতো যাৱন্তস্তাং শিক্ষাং ন ধারযন্তি যে চ কৈশ্চিৎ শযতানস্য গম্ভীরার্থা উচ্যন্তে তান্ যে নাৱগতৱন্তস্তানহং ৱদামি যুষ্মাসু কমপ্যপরং ভারং নারোপযিষ্যামি;

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 အပရမ် အဝၑိၐ္ဋာန် ထုယာတီရသ္ထလောကာန် အရ္ထတော ယာဝန္တသ္တာံ ၑိက္ၐာံ န ဓာရယန္တိ ယေ စ ကဲၑ္စိတ် ၑယတာနသျ ဂမ္ဘီရာရ္ထာ ဥစျန္တေ တာန် ယေ နာဝဂတဝန္တသ္တာနဟံ ဝဒါမိ ယုၐ္မာသု ကမပျပရံ ဘာရံ နာရောပယိၐျာမိ;

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 aparam avaziSTAn thuyAtIrasthalOkAn arthatO yAvantastAM zikSAM na dhArayanti yE ca kaizcit zayatAnasya gambhIrArthA ucyantE tAn yE nAvagatavantastAnahaM vadAmi yuSmAsu kamapyaparaM bhAraM nArOpayiSyAmi;

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

24 અપરમ્ અવશિષ્ટાન્ થુયાતીરસ્થલોકાન્ અર્થતો યાવન્તસ્તાં શિક્ષાં ન ધારયન્તિ યે ચ કૈશ્ચિત્ શયતાનસ્ય ગમ્ભીરાર્થા ઉચ્યન્તે તાન્ યે નાવગતવન્તસ્તાનહં વદામિ યુષ્માસુ કમપ્યપરં ભારં નારોપયિષ્યામિ;

Ver Capítulo Copiar




प्रकाशितवाक्य 2:24
15 Referencias Cruzadas  

देवताप्रसादभक्ष्यं रक्तभक्ष्यं गलपीडनमारितप्राणिभक्ष्यं व्यभिचारकर्म्म चेमानि सर्व्वाणि युष्माभिस्त्याज्यानि; एतत्प्रयोजनीयाज्ञाव्यतिरेकेन युष्माकम् उपरि भारमन्यं न न्यसितुं पवित्रस्यात्मनोऽस्माकञ्च उचितज्ञानम् अभवत्।


ततः थुयातीरानगरीया धूषराम्बरविक्रायिणी लुदियानामिका या ईश्वरसेविका योषित् श्रोत्रीणां मध्य आसीत् तया पौलोक्तवाक्यानि यद् गृह्यन्ते तदर्थं प्रभुस्तस्या मनोद्वारं मुक्तवान्।


अपरमीश्वरः स्वात्मना तदस्माकं साक्षात् प्राकाशयत्; यत आत्मा सर्व्वमेवानुसन्धत्ते तेन चेश्वरस्य मर्म्मतत्त्वमपि बुध्यते।


किन्तु सर्पेण स्वखलतया यद्वद् हवा वञ्चयाञ्चके तद्वत् ख्रीष्टं प्रति सतीत्वाद् युष्माकं भ्रंशः सम्भविष्यतीति बिभेमि।


शयतानः कल्पनास्माभिरज्ञाता नहि, अतो वयं यत् तेन न वञ्च्यामहे तदर्थम् अस्माभिः सावधानै र्भवितव्यं।


तादृशं ज्ञानम् ऊर्द्ध्वाद् आगतं नहि किन्तु पार्थिवं शरीरि भौतिकञ्च।


तेनोक्तम्, अहं कः क्षश्चार्थत आदिरन्तश्च। त्वं यद् द्रक्ष्यसि तद् ग्रन्थे लिखित्वाशियादेशस्थानां सप्त समितीनां समीपम् इफिषं स्मुर्णां थुयातीरां सार्द्दिं फिलादिल्फियां लायदीकेयाञ्च प्रेषय।


अपरं स महानागो ऽर्थतो दियावलः (अपवादकः) शयतानश्च (विपक्षः) इति नाम्ना विख्यातो यः पुरातनः सर्पः कृत्स्नं नरलोकं भ्रामयति स पृथिव्यां निपातितस्तेन सार्द्धं तस्य दूता अपि तत्र निपातिताः।


तस्य पशोः साक्षाद् येषां चित्रकर्म्मणां साधनाय सामर्थ्यं तस्मै दत्तं तैः स पृथिवीनिवासिनो भ्रामयति, विशेषतो यः पशुः खङ्गेन क्षतयुक्तो भूत्वाप्यजीवत् तस्य प्रतिमानिर्म्माणं पृथिवीनिवासिन आदिशति।


तव क्रिया मम गोचराः, यत्र शयतानस्य सिंहासनं तत्रैव त्वं वससि तदपि जानामि। त्वं मम नाम धारयसि मद्भक्तेरस्वीकारस्त्वया न कृतो मम विश्वास्यसाक्षिण आन्तिपाः समये ऽपि न कृतः। स तु युष्मन्मध्ये ऽघानि यतः शयतानस्तत्रैव निवसति।


अपरं थुयातीरास्थसमिते र्दूतं प्रतीदं लिख। यस्य लोचने वह्निशिखासदृशे चरणौ च सुपित्तलसङ्काशौ स ईश्वरपुत्रो भाषते,


तव क्रियाः क्लेशो दैन्यञ्च मम गोचराः किन्तु त्वं धनवानसि ये च यिहूदीया न सन्तः शयतानस्य समाजाः सन्ति तथापि स्वान् यिहूदीयान् वदन्ति तेषां निन्दामप्यहं जानामि।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos