Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 2:19 - सत्यवेदः। Sanskrit NT in Devanagari

19 तव क्रियाः प्रेम विश्वासः परिचर्य्या सहिष्णुता च मम गोचराः, तव प्रथमक्रियाभ्यः शेषक्रियाः श्रेष्ठास्तदपि जानामि।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 তৱ ক্ৰিযাঃ প্ৰেম ৱিশ্ৱাসঃ পৰিচৰ্য্যা সহিষ্ণুতা চ মম গোচৰাঃ, তৱ প্ৰথমক্ৰিযাভ্যঃ শেষক্ৰিযাঃ শ্ৰেষ্ঠাস্তদপি জানামি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 তৱ ক্রিযাঃ প্রেম ৱিশ্ৱাসঃ পরিচর্য্যা সহিষ্ণুতা চ মম গোচরাঃ, তৱ প্রথমক্রিযাভ্যঃ শেষক্রিযাঃ শ্রেষ্ঠাস্তদপি জানামি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 တဝ ကြိယား ပြေမ ဝိၑွာသး ပရိစရျျာ သဟိၐ္ဏုတာ စ မမ ဂေါစရား, တဝ ပြထမကြိယာဘျး ၑေၐကြိယား ၑြေၐ္ဌာသ္တဒပိ ဇာနာမိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 tava kriyAH prEma vizvAsaH paricaryyA sahiSNutA ca mama gOcarAH, tava prathamakriyAbhyaH zESakriyAH zrESThAstadapi jAnAmi|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

19 તવ ક્રિયાઃ પ્રેમ વિશ્વાસઃ પરિચર્ય્યા સહિષ્ણુતા ચ મમ ગોચરાઃ, તવ પ્રથમક્રિયાભ્યઃ શેષક્રિયાઃ શ્રેષ્ઠાસ્તદપિ જાનામિ|

Ver Capítulo Copiar




प्रकाशितवाक्य 2:19
16 Referencias Cruzadas  

अनन्तरं तस्य सेवनपर्य्याये सम्पूर्णे सति स निजगेहं जगाम।


मम यासु शाखासु फलानि न भवन्ति ताः स छिनत्ति तथा फलवत्यः शाखा यथाधिकफलानि फलन्ति तदर्थं ताः परिष्करोति।


विशेषतः सिद्धिजनकेन प्रेमबन्धनेन बद्धा भवत।


किन्त्वधुना तीमथियो युष्मत्समीपाद् अस्मत्सन्निधिम् आगत्य युष्माकं विश्वासप्रेमणी अध्यस्मान् सुवार्त्तां ज्ञापितवान् वयञ्च यथा युष्मान् स्मरामस्तथा यूयमप्यस्मान् सर्व्वदा प्रणयेन स्मरथ द्रष्टुम् आकाङ्क्षध्वे चेति कथितवान्।


हे भ्रातरः, युष्माकं कृते सर्व्वदा यथायोग्यम् ईश्वरस्य धन्यवादो ऽस्माभिः कर्त्तव्यः, यतो हेतो र्युष्माकं विश्वास उत्तरोत्तरं वर्द्धते परस्परम् एकैकस्य प्रेम च बहुफलं भवति।


उपदेशस्य त्वभिप्रेतं फलं निर्म्मलान्तःकरणेन सत्संवेदेन निष्कपटविश्वासेन च युक्तं प्रेम।


विशेषतः परस्परं गाढं प्रेम कुरुत, यतः, पापानामपि बाहुल्यं प्रेम्नैवाच्छादयिष्यते।


ईश्वरभक्तौ भ्रातृस्नेहे च प्रेम युङ्क्त।


किन्त्वस्माकं प्रभोस्त्रातु र्यीशुख्रीष्टस्यानुग्रहे ज्ञाने च वर्द्धध्वं। तस्य गौरवम् इदानीं सदाकालञ्च भूयात्। आमेन्।


तव क्रिया मम गोचराः, यत्र शयतानस्य सिंहासनं तत्रैव त्वं वससि तदपि जानामि। त्वं मम नाम धारयसि मद्भक्तेरस्वीकारस्त्वया न कृतो मम विश्वास्यसाक्षिण आन्तिपाः समये ऽपि न कृतः। स तु युष्मन्मध्ये ऽघानि यतः शयतानस्तत्रैव निवसति।


तव क्रियाः क्लेशो दैन्यञ्च मम गोचराः किन्तु त्वं धनवानसि ये च यिहूदीया न सन्तः शयतानस्य समाजाः सन्ति तथापि स्वान् यिहूदीयान् वदन्ति तेषां निन्दामप्यहं जानामि।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos