Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 19:5 - सत्यवेदः। Sanskrit NT in Devanagari

5 अनन्तरं सिंहासनमध्याद् एष रवो निर्गतो, यथा, हे ईश्वरस्य दासेयास्तद्भक्ताः सकला नराः। यूयं क्षुद्रा महान्तश्च प्रशंसत व ईश्वरं॥

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 অনন্তৰং সিংহাসনমধ্যাদ্ এষ ৰৱো নিৰ্গতো, যথা, হে ঈশ্ৱৰস্য দাসেযাস্তদ্ভক্তাঃ সকলা নৰাঃ| যূযং ক্ষুদ্ৰা মহান্তশ্চ প্ৰশংসত ৱ ঈশ্ৱৰং||

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 অনন্তরং সিংহাসনমধ্যাদ্ এষ রৱো নির্গতো, যথা, হে ঈশ্ৱরস্য দাসেযাস্তদ্ভক্তাঃ সকলা নরাঃ| যূযং ক্ষুদ্রা মহান্তশ্চ প্রশংসত ৱ ঈশ্ৱরং||

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 အနန္တရံ သိံဟာသနမဓျာဒ် ဧၐ ရဝေါ နိရ္ဂတော, ယထာ, ဟေ ဤၑွရသျ ဒါသေယာသ္တဒ္ဘက္တား သကလာ နရား၊ ယူယံ က္ၐုဒြာ မဟာန္တၑ္စ ပြၑံသတ ဝ ဤၑွရံ။

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 anantaraM siMhAsanamadhyAd ESa ravO nirgatO, yathA, hE Izvarasya dAsEyAstadbhaktAH sakalA narAH| yUyaM kSudrA mahAntazca prazaMsata va IzvaraM||

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 અનન્તરં સિંહાસનમધ્યાદ્ એષ રવો નિર્ગતો, યથા, હે ઈશ્વરસ્ય દાસેયાસ્તદ્ભક્તાઃ સકલા નરાઃ| યૂયં ક્ષુદ્રા મહાન્તશ્ચ પ્રશંસત વ ઈશ્વરં||

Ver Capítulo Copiar




प्रकाशितवाक्य 19:5
14 Referencias Cruzadas  

अपरं क्षुद्रमहद्धनिदरिद्रमुक्तदासान् सर्व्वान् दक्षिणकरे भाले वा कलङ्कं ग्राहयति।


ततः परं सप्तमो दूतः स्वकंसे यद्यद् अविद्यत तत् सर्व्वम् आकाशे ऽस्रावयत् तेन स्वर्गीयमन्दिरमध्यस्थसिंहासनात् महारवो ऽयं निर्गतः समाप्तिरभवदिति।


ईश्वरस्य महाभोज्ये मिलत, राज्ञां क्रव्याणि सेनापतीनां क्रव्याणि वीराणां क्रव्याण्यश्वानां तदारूढानाञ्च क्रव्याणि दासमुक्तानां क्षुद्रमहतां सर्व्वेषामेव क्रव्याणि च युष्माभि र्भक्षितव्यानि।


अपरं क्षुद्रा महान्तश्च सर्व्वे मृता मया दृष्टाः, ते सिंहासनस्यान्तिके ऽतिष्ठन् ग्रन्थाश्च व्यस्तीर्य्यन्त जीवनपुस्तकाख्यम् अपरम् एकं पुस्तकमपि विस्तीर्णं। तत्र ग्रन्थेषु यद्यत् लिखितं तस्मात् मृतानाम् एकैकस्य स्वक्रियानुयायी विचारः कृतः।


तत्कारणात् त ईश्वरस्य सिंहासनस्यान्तिके तिष्ठन्तो दिवारात्रं तस्य मन्दिरे तं सेवन्ते सिंहासनोपविष्टो जनश्च तान् अधिस्थास्यति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos