Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 19:4 - सत्यवेदः। Sanskrit NT in Devanagari

4 ततः परं चतुर्व्विंशतिप्राचीनाश्चत्वारः प्राणिनश्च प्रणिपत्य सिंहासनोपविष्टम् ईश्वरं प्रणम्यावदन्, तथास्तु परमेशश्च सर्व्वैरेव प्रशस्यतां॥

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 ততঃ পৰং চতুৰ্ৱ্ৱিংশতিপ্ৰাচীনাশ্চৎৱাৰঃ প্ৰাণিনশ্চ প্ৰণিপত্য সিংহাসনোপৱিষ্টম্ ঈশ্ৱৰং প্ৰণম্যাৱদন্, তথাস্তু পৰমেশশ্চ সৰ্ৱ্ৱৈৰেৱ প্ৰশস্যতাং||

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 ততঃ পরং চতুর্ৱ্ৱিংশতিপ্রাচীনাশ্চৎৱারঃ প্রাণিনশ্চ প্রণিপত্য সিংহাসনোপৱিষ্টম্ ঈশ্ৱরং প্রণম্যাৱদন্, তথাস্তু পরমেশশ্চ সর্ৱ্ৱৈরেৱ প্রশস্যতাং||

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 တတး ပရံ စတုရွွိံၑတိပြာစီနာၑ္စတွာရး ပြာဏိနၑ္စ ပြဏိပတျ သိံဟာသနောပဝိၐ္ဋမ် ဤၑွရံ ပြဏမျာဝဒန်, တထာသ္တု ပရမေၑၑ္စ သရွွဲရေဝ ပြၑသျတာံ။

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 tataH paraM caturvviMzatiprAcInAzcatvAraH prANinazca praNipatya siMhAsanOpaviSTam IzvaraM praNamyAvadan, tathAstu paramEzazca sarvvairEva prazasyatAM||

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 તતઃ પરં ચતુર્વ્વિંશતિપ્રાચીનાશ્ચત્વારઃ પ્રાણિનશ્ચ પ્રણિપત્ય સિંહાસનોપવિષ્ટમ્ ઈશ્વરં પ્રણમ્યાવદન્, તથાસ્તુ પરમેશશ્ચ સર્વ્વૈરેવ પ્રશસ્યતાં||

Ver Capítulo Copiar




प्रकाशितवाक्य 19:4
20 Referencias Cruzadas  

पश्यत, जगदन्तं यावत् सदाहं युष्माभिः साकं तिष्ठामि। इति।


अस्मान् परीक्षां मानय, किन्तु पापात्मनो रक्ष; राजत्वं गौरवं पराक्रमः एते सर्व्वे सर्व्वदा तव; तथास्तु।


त्वं यदात्मना धन्यवादं करोषि तदा यद् वदसि तद् यदि शिष्येनेवोपस्थितेन जनेन न बुद्ध्यते तर्हि तव धन्यवादस्यान्ते तथास्त्विति तेन वक्तं कथं शक्यते?


अपरं चतुर्णां प्राणिनाम् एकस्तेभ्यः सप्तदूतेभ्यः सप्तसुवर्णकंसान् अददात्।


ततः परं स्वर्गस्थानां महाजनताया महाशब्दो ऽयं मया श्रूतः, ब्रूत परेश्वरं धन्यम् अस्मदीयो य ईश्वरः। तस्याभवत् परित्राणां प्रभावश्च पराक्रमः।


पुनरपि तैरिदमुक्तं यथा, ब्रूत परेश्वरं धन्यं यन्नित्यं नित्यमेव च। तस्या दाहस्य धूमो ऽसौ दिशमूर्द्ध्वमुदेष्यति॥


ततः परं महाजनतायाः शब्द इव बहुतोयानाञ्च शब्द इव गृरुतरस्तनितानाञ्च शब्द इव शब्दो ऽयं मया श्रुतः, ब्रूत परेश्वरं धन्यं राजत्वं प्राप्तवान् यतः। स परमेश्वरो ऽस्माकं यः सर्व्वशक्तिमान् प्रभुः।


अपरं ते चत्वारः प्राणिनः कथितवन्तस्तथास्तु, ततश्चतुर्विंशतिप्राचीना अपि प्रणिपत्य तम् अनन्तकालजीविनं प्राणमन्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos