Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 19:20 - सत्यवेदः। Sanskrit NT in Devanagari

20 ततः स पशु र्धृतो यश्च मिथ्याभविष्यद्वक्ता तस्यान्तिके चित्रकर्म्माणि कुर्व्वन् तैरेव पश्वङ्कधारिणस्तत्प्रतिमापूजकांश्च भ्रमितवान् सो ऽपि तेन सार्द्धं धृतः। तौ च वह्निगन्धकज्वलितह्रदे जीवन्तौ निक्षिप्तौ।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 ততঃ স পশু ৰ্ধৃতো যশ্চ মিথ্যাভৱিষ্যদ্ৱক্তা তস্যান্তিকে চিত্ৰকৰ্ম্মাণি কুৰ্ৱ্ৱন্ তৈৰেৱ পশ্ৱঙ্কধাৰিণস্তৎপ্ৰতিমাপূজকাংশ্চ ভ্ৰমিতৱান্ সো ঽপি তেন সাৰ্দ্ধং ধৃতঃ| তৌ চ ৱহ্নিগন্ধকজ্ৱলিতহ্ৰদে জীৱন্তৌ নিক্ষিপ্তৌ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 ততঃ স পশু র্ধৃতো যশ্চ মিথ্যাভৱিষ্যদ্ৱক্তা তস্যান্তিকে চিত্রকর্ম্মাণি কুর্ৱ্ৱন্ তৈরেৱ পশ্ৱঙ্কধারিণস্তৎপ্রতিমাপূজকাংশ্চ ভ্রমিতৱান্ সো ঽপি তেন সার্দ্ধং ধৃতঃ| তৌ চ ৱহ্নিগন্ধকজ্ৱলিতহ্রদে জীৱন্তৌ নিক্ষিপ্তৌ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 တတး သ ပၑု ရ္ဓၖတော ယၑ္စ မိထျာဘဝိၐျဒွက္တာ တသျာန္တိကေ စိတြကရ္မ္မာဏိ ကုရွွန် တဲရေဝ ပၑွင်္ကဓာရိဏသ္တတ္ပြတိမာပူဇကာံၑ္စ ဘြမိတဝါန် သော 'ပိ တေန သာရ္ဒ္ဓံ ဓၖတး၊ တော် စ ဝဟ္နိဂန္ဓကဇွလိတဟြဒေ ဇီဝန္တော် နိက္ၐိပ္တော်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 tataH sa pazu rdhRtO yazca mithyAbhaviSyadvaktA tasyAntikE citrakarmmANi kurvvan tairEva pazvagkadhAriNastatpratimApUjakAMzca bhramitavAn sO 'pi tEna sArddhaM dhRtaH| tau ca vahnigandhakajvalitahradE jIvantau nikSiptau|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

20 તતઃ સ પશુ ર્ધૃતો યશ્ચ મિથ્યાભવિષ્યદ્વક્તા તસ્યાન્તિકે ચિત્રકર્મ્માણિ કુર્વ્વન્ તૈરેવ પશ્વઙ્કધારિણસ્તત્પ્રતિમાપૂજકાંશ્ચ ભ્રમિતવાન્ સો ઽપિ તેન સાર્દ્ધં ધૃતઃ| તૌ ચ વહ્નિગન્ધકજ્વલિતહ્રદે જીવન્તૌ નિક્ષિપ્તૌ|

Ver Capítulo Copiar




प्रकाशितवाक्य 19:20
30 Referencias Cruzadas  

अपरञ्च ये जना मेषवेशेन युष्माकं समीपम् आगच्छन्ति, किन्त्वन्तर्दुरन्ता वृका एतादृशेभ्यो भविष्यद्वादिभ्यः सावधाना भवत, यूयं फलेन तान् परिचेतुं शक्नुथ।


सो ऽपीश्वरस्य क्रोधपात्रे स्थितम् अमिश्रितं मदत् अर्थत ईश्वरस्य क्रोधमदं पास्यति पवित्रदूतानां मेषशावकस्य च साक्षाद् वह्निगन्धकयो र्यातनां लप्स्यते च।


त्वया दृष्टानि दशशृङ्गाण्यपि दश राजानः सन्तिः, अद्यापि तै राज्यं न प्राप्तं किन्तु मुहूर्त्तमेकं यावत् पशुना सार्द्धं ते राजान इव प्रभुत्वं प्राप्स्यन्ति।


ततः परं तेनाश्वारूढजनेन तदीयसैन्यैश्च सार्द्धं युद्धं कर्त्तुं स पशुः पृथिव्या राजानस्तेषां सैन्यानि च समागच्छन्तीति मया दृष्टं।


तेषां भ्रमयिता च शयतानो वह्निगन्धकयो र्ह्रदे ऽर्थतः पशु र्मिथ्याभविष्यद्वादी च यत्र तिष्ठतस्तत्रैव निक्षिप्तः, तत्रानन्तकालं यावत् ते दिवानिशं यातनां भोक्ष्यन्ते।


किन्तु भीतानाम् अविश्वासिनां घृण्यानां नरहन्तृणां वेश्यागामिनां मोहकानां देवपूजकानां सर्व्वेषाम् अनृतवादिनाञ्चांशो वह्निगन्धकज्वलितह्रदे भविष्यति, एष एव द्वितीयो मृत्युः।


कुक्कुरै र्मायाविभिः पुङ्गामिभि र्नरहन्तृृभि र्देवार्च्चकैः सर्व्वैरनृते प्रीयमाणैरनृताचारिभिश्च बहिः स्थातव्यं।


मया ये ऽश्वा अश्वारोहिणश्च दृष्टास्त एतादृशाः, तेषां वह्निस्वरूपाणि नीलप्रस्तरस्वरूपाणि गन्धकस्वरूपाणि च वर्म्माण्यासन्, वाजिनाञ्च सिंहमूर्द्धसदृशा मूर्द्धानः, तेषां मुखेभ्यो वह्निधूमगन्धका निर्गच्छन्ति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos