Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 18:9 - सत्यवेदः। Sanskrit NT in Devanagari

9 व्यभिचारस्तया सार्द्धं सुखभोगश्च यैः कृतः, ते सर्व्व एव राजानस्तद्दाहधूमदर्शनात्, प्ररोदिष्यन्ति वक्षांसि चाहनिष्यन्ति बाहुभिः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 ৱ্যভিচাৰস্তযা সাৰ্দ্ধং সুখভোগশ্চ যৈঃ কৃতঃ, তে সৰ্ৱ্ৱ এৱ ৰাজানস্তদ্দাহধূমদৰ্শনাৎ, প্ৰৰোদিষ্যন্তি ৱক্ষাংসি চাহনিষ্যন্তি বাহুভিঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 ৱ্যভিচারস্তযা সার্দ্ধং সুখভোগশ্চ যৈঃ কৃতঃ, তে সর্ৱ্ৱ এৱ রাজানস্তদ্দাহধূমদর্শনাৎ, প্ররোদিষ্যন্তি ৱক্ষাংসি চাহনিষ্যন্তি বাহুভিঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ဝျဘိစာရသ္တယာ သာရ္ဒ္ဓံ သုခဘောဂၑ္စ ယဲး ကၖတး, တေ သရွွ ဧဝ ရာဇာနသ္တဒ္ဒါဟဓူမဒရ္ၑနာတ်, ပြရောဒိၐျန္တိ ဝက္ၐာံသိ စာဟနိၐျန္တိ ဗာဟုဘိး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 vyabhicArastayA sArddhaM sukhabhOgazca yaiH kRtaH, tE sarvva Eva rAjAnastaddAhadhUmadarzanAt, prarOdiSyanti vakSAMsi cAhaniSyanti bAhubhiH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

9 વ્યભિચારસ્તયા સાર્દ્ધં સુખભોગશ્ચ યૈઃ કૃતઃ, તે સર્વ્વ એવ રાજાનસ્તદ્દાહધૂમદર્શનાત્, પ્રરોદિષ્યન્તિ વક્ષાંસિ ચાહનિષ્યન્તિ બાહુભિઃ|

Ver Capítulo Copiar




प्रकाशितवाक्य 18:9
24 Referencias Cruzadas  

किन्तु युवती र्विधवा न गृहाण यतः ख्रीष्टस्य वैपरीत्येन तासां दर्पे जाते ता विवाहम् इच्छन्ति।


तेषां यातनाया धूमो ऽनन्तकालं यावद् उद्गमिष्यति ये च पशुं तस्य प्रतिमाञ्च पूजयन्ति तस्य नाम्नो ऽङ्कं वा गृह्लन्ति ते दिवानिशं कञ्चन विरामं न प्राप्स्यन्ति।


यस्या व्यभिचारमदेन च पृथिवीनिवासिनो मत्ता अभवन् तस्या बहुतोयेषूपविष्टाया महावेश्याया दण्डम् अहं त्वां दर्शयामि।


दूरे तिष्ठन्तस्तस्या दाहस्य धूमं निरीक्षमाणा उच्चैःस्वरेण वदन्ति तस्या महानगर्य्याः किं तुल्यं?


हे स्वर्गवासिनः सर्व्वे पवित्राः प्रेरिताश्च हे। हे भाविवादिनो यूयं कृते तस्याः प्रहर्षत। युष्माकं यत् तया सार्द्धं यो विवादः पुराभवत्। दण्डं समुचितं तस्य तस्यै व्यतरदीश्वरः॥


यतः सर्व्वजातीयास्तस्या व्यभिचारजातां कोपमदिरां पीतवन्तः पृथिव्या राजानश्च तया सह व्यभिचारं कृतवन्तः पृथिव्या वणिजश्च तस्याः सुखभोगबाहुल्याद् धनाढ्यतां गतवन्तः।


तया यात्मश्लाघा यश्च सुखभोगः कृतस्तयो र्द्विगुणौ यातनाशोकौ तस्यै दत्त, यतः सा स्वकीयान्तःकरणे वदति, राज्ञीवद् उपविष्टाहं नानाथा न च शोकवित्।


पुनरपि तैरिदमुक्तं यथा, ब्रूत परेश्वरं धन्यं यन्नित्यं नित्यमेव च। तस्या दाहस्य धूमो ऽसौ दिशमूर्द्ध्वमुदेष्यति॥


पश्याहं तां शय्यायां निक्षेप्स्यामि, ये तया सार्द्धं व्यभिचारं कुर्व्वन्ति ते यदि स्वक्रियाभ्यो मनांसि न परावर्त्तयन्ति तर्हि तानपि महाक्लेशे निक्षेप्स्यामि


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos