Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 18:15 - सत्यवेदः। Sanskrit NT in Devanagari

15 तद्विक्रेतारो ये वणिजस्तया धनिनो जातास्ते तस्या यातनाया भयाद् दूरे तिष्ठनतो रोदिष्यन्ति शोचन्तश्चेदं गदिष्यन्ति

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 তদ্ৱিক্ৰেতাৰো যে ৱণিজস্তযা ধনিনো জাতাস্তে তস্যা যাতনাযা ভযাদ্ দূৰে তিষ্ঠনতো ৰোদিষ্যন্তি শোচন্তশ্চেদং গদিষ্যন্তি

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 তদ্ৱিক্রেতারো যে ৱণিজস্তযা ধনিনো জাতাস্তে তস্যা যাতনাযা ভযাদ্ দূরে তিষ্ঠনতো রোদিষ্যন্তি শোচন্তশ্চেদং গদিষ্যন্তি

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 တဒွိကြေတာရော ယေ ဝဏိဇသ္တယာ ဓနိနော ဇာတာသ္တေ တသျာ ယာတနာယာ ဘယာဒ် ဒူရေ တိၐ္ဌနတော ရောဒိၐျန္တိ ၑောစန္တၑ္စေဒံ ဂဒိၐျန္တိ

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 tadvikrEtArO yE vaNijastayA dhaninO jAtAstE tasyA yAtanAyA bhayAd dUrE tiSThanatO rOdiSyanti zOcantazcEdaM gadiSyanti

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 તદ્વિક્રેતારો યે વણિજસ્તયા ધનિનો જાતાસ્તે તસ્યા યાતનાયા ભયાદ્ દૂરે તિષ્ઠનતો રોદિષ્યન્તિ શોચન્તશ્ચેદં ગદિષ્યન્તિ

Ver Capítulo Copiar




प्रकाशितवाक्य 18:15
14 Referencias Cruzadas  

लोकानुपदिशन् जगाद, मम गृहं सर्व्वजातीयानां प्रार्थनागृहम् इति नाम्ना प्रथितं भविष्यति एतत् किं शास्त्रे लिखितं नास्ति? किन्तु यूयं तदेव चोराणां गह्वरं कुरुथ।


ततः स्वेषां लाभस्य प्रत्याशा विफला जातेति विलोक्य तस्याः प्रभवः पौलं सीलञ्च धृत्वाकृष्य विचारस्थानेऽधिपतीनां समीपम् आनयन्।


फलतः सुवर्णरौप्यमणिमुक्ताः सूक्ष्मवस्त्राणि कृष्णलोहितवासांसि पट्टवस्त्राणि सिन्दूरवर्णवासांसि चन्दनादिकाष्ठानि गजदन्तेन महार्घकाष्ठेन पित्तललौहाभ्यां मर्म्मरप्रस्तरेण वा निर्म्मितानि सर्व्वविधपात्राणि


त्वगेला धूपः सुगन्धिद्रव्यं गन्धरसो द्राक्षारसस्तैलं शस्यचूर्णं गोधूमो गावो मेषा अश्वा रथा दासेया मनुष्यप्राणाश्चैतानि पण्यद्रव्याणि केनापि न क्रीयन्ते।


तव मनोऽभिलाषस्य फलानां समयो गतः, त्वत्तो दूरीकृतं यद्यत् शोभनं भूषणं तव, कदाचन तदुद्देशो न पुन र्लप्स्यते त्वया।


अपरं स्वशिरःसु मृत्तिकां निक्षिप्य ते रुदन्तः शोचन्तश्चोच्चैःस्वरेणेदं वदन्ति हा हा यस्या महापुर्य्या बाहुल्यधनकारणात्, सम्पत्तिः सञ्चिता सर्व्वैः सामुद्रपोतनायकैः, एकस्मिन्नेव दण्डे सा सम्पूर्णोच्छिन्नतां गता।


यतः सर्व्वजातीयास्तस्या व्यभिचारजातां कोपमदिरां पीतवन्तः पृथिव्या राजानश्च तया सह व्यभिचारं कृतवन्तः पृथिव्या वणिजश्च तस्याः सुखभोगबाहुल्याद् धनाढ्यतां गतवन्तः।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos