Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 18:1 - सत्यवेदः। Sanskrit NT in Devanagari

1 तदनन्तरं स्वर्गाद् अवरोहन् अपर एको दूतो मया दृष्टः स महापराक्रमविशिष्टस्तस्य तेजसा च पृथिवी दीप्ता।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 তদনন্তৰং স্ৱৰ্গাদ্ অৱৰোহন্ অপৰ একো দূতো মযা দৃষ্টঃ স মহাপৰাক্ৰমৱিশিষ্টস্তস্য তেজসা চ পৃথিৱী দীপ্তা|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 তদনন্তরং স্ৱর্গাদ্ অৱরোহন্ অপর একো দূতো মযা দৃষ্টঃ স মহাপরাক্রমৱিশিষ্টস্তস্য তেজসা চ পৃথিৱী দীপ্তা|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 တဒနန္တရံ သွရ္ဂာဒ် အဝရောဟန် အပရ ဧကော ဒူတော မယာ ဒၖၐ္ဋး သ မဟာပရာကြမဝိၑိၐ္ဋသ္တသျ တေဇသာ စ ပၖထိဝီ ဒီပ္တာ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 tadanantaraM svargAd avarOhan apara EkO dUtO mayA dRSTaH sa mahAparAkramaviziSTastasya tEjasA ca pRthivI dIptA|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 તદનન્તરં સ્વર્ગાદ્ અવરોહન્ અપર એકો દૂતો મયા દૃષ્ટઃ સ મહાપરાક્રમવિશિષ્ટસ્તસ્ય તેજસા ચ પૃથિવી દીપ્તા|

Ver Capítulo Copiar




प्रकाशितवाक्य 18:1
8 Referencias Cruzadas  

यतस्तडिद् यथाकाशैकदिश्युदिय तदन्यामपि दिशं व्याप्य प्रकाशते तद्वत् निजदिने मनुजसूनुः प्रकाशिष्यते।


तस्मिन् दूरीकृते स विधर्म्म्युदेष्यति किन्तु प्रभु र्यीशुः स्वमुखपवनेन तं विध्वंसयिष्यति निजोपस्थितेस्तेजसा विनाशयिष्यति च।


अनन्तरं स्वर्गाद् अवरोहन् अपर एको महाबलो दूतो मया दृष्टः, स परिहितमेघस्तस्य शिरश्च मेघधनुषा भूषितं मुखमण्डलञ्च सूर्य्यतुल्यं चरणौ च वह्निस्तम्भसमौ।


तदनन्तरं तेषां सप्तकंसधारिणां सप्तदूतानाम् एक आगत्य मां सम्भाष्यावदत्, अत्रागच्छ, मेदिन्या नरपतयो यया वेश्यया सार्द्धं व्यभिचारकर्म्म कृतवन्तः,


ततः स दूतो माम् अवदत् कुतस्तवाश्चर्य्यज्ञानं जायते? अस्या योषितस्तद्वाहनस्य सप्तशिरोभि र्दशशृङ्गैश्च युक्तस्य पशोश्च निगूढभावम् अहं त्वां ज्ञापयामि।


तस्यै नगर्य्यै दीप्तिदानार्थं सूर्य्याचन्द्रमसोः प्रयोजनं नास्ति यत ईश्वरस्य प्रतापस्तां दीपयति मेषशावकश्च तस्या ज्योतिरस्ति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos