Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 17:6 - सत्यवेदः। Sanskrit NT in Devanagari

6 मम दृष्टिगोचरस्था सा नारी पवित्रलोकानां रुधिरेण यीशोः साक्षिणां रुधिरेण च मत्तासीत् तस्या दर्शनात् ममातिशयम् आश्चर्य्यज्ञानं जातं।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 মম দৃষ্টিগোচৰস্থা সা নাৰী পৱিত্ৰলোকানাং ৰুধিৰেণ যীশোঃ সাক্ষিণাং ৰুধিৰেণ চ মত্তাসীৎ তস্যা দৰ্শনাৎ মমাতিশযম্ আশ্চৰ্য্যজ্ঞানং জাতং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 মম দৃষ্টিগোচরস্থা সা নারী পৱিত্রলোকানাং রুধিরেণ যীশোঃ সাক্ষিণাং রুধিরেণ চ মত্তাসীৎ তস্যা দর্শনাৎ মমাতিশযম্ আশ্চর্য্যজ্ঞানং জাতং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 မမ ဒၖၐ္ဋိဂေါစရသ္ထာ သာ နာရီ ပဝိတြလောကာနာံ ရုဓိရေဏ ယီၑေား သာက္ၐိဏာံ ရုဓိရေဏ စ မတ္တာသီတ် တသျာ ဒရ္ၑနာတ် မမာတိၑယမ် အာၑ္စရျျဇ္ဉာနံ ဇာတံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 mama dRSTigOcarasthA sA nArI pavitralOkAnAM rudhirENa yIzOH sAkSiNAM rudhirENa ca mattAsIt tasyA darzanAt mamAtizayam AzcaryyajnjAnaM jAtaM|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

6 મમ દૃષ્ટિગોચરસ્થા સા નારી પવિત્રલોકાનાં રુધિરેણ યીશોઃ સાક્ષિણાં રુધિરેણ ચ મત્તાસીત્ તસ્યા દર્શનાત્ મમાતિશયમ્ આશ્ચર્ય્યજ્ઞાનં જાતં|

Ver Capítulo Copiar




प्रकाशितवाक्य 17:6
12 Referencias Cruzadas  

लोकाः प्रथमं उत्तमद्राक्षारसं ददति तषु यथेष्टं पितवत्सु तस्मा किञ्चिदनुत्तमञ्च ददति किन्तु त्वमिदानीं यावत् उत्तमद्राक्षारसं स्थापयसि।


तथा तव साक्षिणः स्तिफानस्य रक्तपातनसमये तस्य विनाशं सम्मन्य सन्निधौ तिष्ठन् हन्तृलोकानां वासांसि रक्षितवान्, एतत् ते विदुः।


मेषवत्सस्य रक्तेन स्वसाक्ष्यवचनेन च। ते तु निर्जितवन्तस्तं न च स्नेहम् अकुर्व्वत। प्राणोष्वपि स्वकीयेषु मरणस्यैव सङ्कटे।


अपरं तस्य पशोः प्रतिमा यथा भाषते यावन्तश्च मानवास्तां पशुप्रतिमां न पूजयन्ति ते यथा हन्यन्ते तथा पशुप्रतिमायाः प्राणप्रतिष्ठार्थं सामर्थ्यं तस्मा अदायि।


अपरं धार्म्मिकैः सह योधनस्य तेषां पराजयस्य चानुमतिः सर्व्वजातीयानां सर्व्ववंशीयानां सर्व्वभाषावादिनां सर्व्वदेशीयानाञ्चाधिपत्यमपि तस्मा अदायि।


भविष्यद्वादिसाधूनां रक्तं तैरेव पातितं। शोणितं त्वन्तु तेभ्यो ऽदास्तत्पानं तेषु युज्यते॥


तव क्रिया मम गोचराः, यत्र शयतानस्य सिंहासनं तत्रैव त्वं वससि तदपि जानामि। त्वं मम नाम धारयसि मद्भक्तेरस्वीकारस्त्वया न कृतो मम विश्वास्यसाक्षिण आन्तिपाः समये ऽपि न कृतः। स तु युष्मन्मध्ये ऽघानि यतः शयतानस्तत्रैव निवसति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos