Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 17:4 - सत्यवेदः। Sanskrit NT in Devanagari

4 सा नारी कृष्णलोहितवर्णं सिन्दूरवर्णञ्च परिच्छदं धारयति स्वर्णमणिमुक्ताभिश्च विभूषितास्ति तस्याः करे घृणार्हद्रव्यैः स्वव्यभिचारजातमलैश्च परिपूर्ण एकः सुवर्णमयः कंसो विद्यते।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 সা নাৰী কৃষ্ণলোহিতৱৰ্ণং সিন্দূৰৱৰ্ণঞ্চ পৰিচ্ছদং ধাৰযতি স্ৱৰ্ণমণিমুক্তাভিশ্চ ৱিভূষিতাস্তি তস্যাঃ কৰে ঘৃণাৰ্হদ্ৰৱ্যৈঃ স্ৱৱ্যভিচাৰজাতমলৈশ্চ পৰিপূৰ্ণ একঃ সুৱৰ্ণমযঃ কংসো ৱিদ্যতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 সা নারী কৃষ্ণলোহিতৱর্ণং সিন্দূরৱর্ণঞ্চ পরিচ্ছদং ধারযতি স্ৱর্ণমণিমুক্তাভিশ্চ ৱিভূষিতাস্তি তস্যাঃ করে ঘৃণার্হদ্রৱ্যৈঃ স্ৱৱ্যভিচারজাতমলৈশ্চ পরিপূর্ণ একঃ সুৱর্ণমযঃ কংসো ৱিদ্যতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 သာ နာရီ ကၖၐ္ဏလောဟိတဝရ္ဏံ သိန္ဒူရဝရ္ဏဉ္စ ပရိစ္ဆဒံ ဓာရယတိ သွရ္ဏမဏိမုက္တာဘိၑ္စ ဝိဘူၐိတာသ္တိ တသျား ကရေ ဃၖဏာရှဒြဝျဲး သွဝျဘိစာရဇာတမလဲၑ္စ ပရိပူရ္ဏ ဧကး သုဝရ္ဏမယး ကံသော ဝိဒျတေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 sA nArI kRSNalOhitavarNaM sindUravarNanjca paricchadaM dhArayati svarNamaNimuktAbhizca vibhUSitAsti tasyAH karE ghRNArhadravyaiH svavyabhicArajAtamalaizca paripUrNa EkaH suvarNamayaH kaMsO vidyatE|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 સા નારી કૃષ્ણલોહિતવર્ણં સિન્દૂરવર્ણઞ્ચ પરિચ્છદં ધારયતિ સ્વર્ણમણિમુક્તાભિશ્ચ વિભૂષિતાસ્તિ તસ્યાઃ કરે ઘૃણાર્હદ્રવ્યૈઃ સ્વવ્યભિચારજાતમલૈશ્ચ પરિપૂર્ણ એકઃ સુવર્ણમયઃ કંસો વિદ્યતે|

Ver Capítulo Copiar




प्रकाशितवाक्य 17:4
22 Referencias Cruzadas  

तत्पश्चाद् द्वितीय एको दूत उपस्थायावदत् पतिता पतिता सा महाबाबिल् या सर्व्वजातीयान् स्वकीयं व्यभिचाररूपं क्रोधमदम् अपाययत्।


फलतः सुवर्णरौप्यमणिमुक्ताः सूक्ष्मवस्त्राणि कृष्णलोहितवासांसि पट्टवस्त्राणि सिन्दूरवर्णवासांसि चन्दनादिकाष्ठानि गजदन्तेन महार्घकाष्ठेन पित्तललौहाभ्यां मर्म्मरप्रस्तरेण वा निर्म्मितानि सर्व्वविधपात्राणि


हा हा महापुरि, त्वं सूक्ष्मवस्त्रैः कृष्णलोहितवस्त्रैः सिन्दूरवर्णवासोभिश्चाच्छादिता स्वर्णमणिमुक्ताभिरलङ्कृता चासीः,


विचाराज्ञाश्च तस्यैव सत्या न्याय्या भवन्ति च। या स्ववेश्याक्रियाभिश्च व्यकरोत् कृत्स्नमेदिनीं। तां स दण्डितवान् वेश्यां तस्याश्च करतस्तथा। शोणितस्य स्वदासानां संशोधं स गृहीतवान्॥


द्वादशगोपुराणि द्वादशमुक्ताभि र्निर्म्मितानि, एकैकं गोपुरम् एकैकया मुक्तया कृतं नगर्य्या महामार्गश्चाच्छकाचवत् निर्म्मलसुवर्णेन निर्म्मितं।


स्वबधकुहकव्यभिचारचौर्य्योभ्यो ऽपि मनांसि न परावर्त्तितवन्तः।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos