Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 17:18 - सत्यवेदः। Sanskrit NT in Devanagari

18 अपरं त्वया दृष्टा योषित् सा महानगरी या पृथिव्या राज्ञाम् उपरि राजत्वं कुरुते।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 অপৰং ৎৱযা দৃষ্টা যোষিৎ সা মহানগৰী যা পৃথিৱ্যা ৰাজ্ঞাম্ উপৰি ৰাজৎৱং কুৰুতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 অপরং ৎৱযা দৃষ্টা যোষিৎ সা মহানগরী যা পৃথিৱ্যা রাজ্ঞাম্ উপরি রাজৎৱং কুরুতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 အပရံ တွယာ ဒၖၐ္ဋာ ယောၐိတ် သာ မဟာနဂရီ ယာ ပၖထိဝျာ ရာဇ္ဉာမ် ဥပရိ ရာဇတွံ ကုရုတေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 aparaM tvayA dRSTA yOSit sA mahAnagarI yA pRthivyA rAjnjAm upari rAjatvaM kurutE|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 અપરં ત્વયા દૃષ્ટા યોષિત્ સા મહાનગરી યા પૃથિવ્યા રાજ્ઞામ્ ઉપરિ રાજત્વં કુરુતે|

Ver Capítulo Copiar




प्रकाशितवाक्य 17:18
7 Referencias Cruzadas  

अपरञ्च तस्मिन् काले राज्यस्य सर्व्वेषां लोकानां नामानि लेखयितुम् अगस्तकैसर आज्ञापयामास।


ततस्तयोः प्रभुरपि यस्यां महापुर्य्यां क्रुशे हतो ऽर्थतो यस्याः पारमार्थिकनामनी सिदोमं मिसरश्चेति तस्या महापुर्य्यांः सन्निवेशे तयोः कुणपे स्थास्यतः।


स स्वलाङ्गूलेन गगनस्थनक्षत्राणां तृतीयांशम् अवमृज्य पृथिव्यां न्यपातयत्। स एव नागो नवजातं सन्तानं ग्रसितुम् उद्यतस्तस्याः प्रसविष्यमाणाया योषितो ऽन्तिके ऽतिष्ठत्।


तदानीं महानगरी त्रिखण्डा जाता भिन्नजातीयानां नगराणि च न्यपतन् महाबाबिल् चेश्वरेण स्वकीयप्रचण्डकोपमदिरापात्रदानार्थं संस्मृता।


स बलवता स्वरेण वाचमिमाम् अघोषयत् पतिता पतिता महाबाबिल्, सा भूतानां वसतिः सर्व्वेषाम् अशुच्यात्मनां कारा सर्व्वेषाम् अशुचीनां घृण्यानाञ्च पक्षिणां पिञ्जरश्चाभवत्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos