Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 17:13 - सत्यवेदः। Sanskrit NT in Devanagari

13 त एकमन्त्रणा भविष्यन्ति स्वकीयशक्तिप्रभावौ पशवे दास्यन्ति च।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 ত একমন্ত্ৰণা ভৱিষ্যন্তি স্ৱকীযশক্তিপ্ৰভাৱৌ পশৱে দাস্যন্তি চ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 ত একমন্ত্রণা ভৱিষ্যন্তি স্ৱকীযশক্তিপ্রভাৱৌ পশৱে দাস্যন্তি চ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 တ ဧကမန္တြဏာ ဘဝိၐျန္တိ သွကီယၑက္တိပြဘာဝေါ် ပၑဝေ ဒါသျန္တိ စ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 ta EkamantraNA bhaviSyanti svakIyazaktiprabhAvau pazavE dAsyanti ca|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

13 ત એકમન્ત્રણા ભવિષ્યન્તિ સ્વકીયશક્તિપ્રભાવૌ પશવે દાસ્યન્તિ ચ|

Ver Capítulo Copiar




प्रकाशितवाक्य 17:13
7 Referencias Cruzadas  

ऽन्यदेशीयलोका इस्रायेल्लोकाश्च सर्व्व एते सभायाम् अतिष्ठन्।


यूयं सावधाना भूत्वा ख्रीष्टस्य सुसंवादस्योपयुक्तम् आचारं कुरुध्वं यतोऽहं युष्मान् उपागत्य साक्षात् कुर्व्वन् किं वा दूरे तिष्ठन् युष्माकं यां वार्त्तां श्रोतुम् इच्छामि सेयं यूयम् एकात्मानस्तिष्ठथ, एकमनसा सुसंवादसम्बन्धीयविश्वासस्य पक्षे यतध्वे, विपक्षैश्च केनापि प्रकारेण न व्याकुलीक्रियध्व इति।


एकभावा एकप्रेमाण एकमनस एकचेष्टाश्च भवत।


ते मेषशावकेन सार्द्धं योत्स्यन्ति, किन्तु मेषशावकस्तान् जेष्यति यतः स प्रभूनां प्रभू राज्ञां राजा चास्ति तस्य सङ्गिनो ऽप्याहूता अभिरुचिता विश्वास्याश्च।


यत ईश्वरस्य वाक्यानि यावत् सिद्धिं न गमिष्यन्ति तावद् ईश्वरस्य मनोगतं साधयितुम् एकां मन्त्रणां कृत्वा तस्मै पशवे स्वेषां राज्यं दातुञ्च तेषां मनांसीश्वरेण प्रवर्त्तितानि।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos