Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 16:16 - सत्यवेदः। Sanskrit NT in Devanagari

16 पश्याहं चैरवद् आगच्छामि यो जनः प्रबुद्धस्तिष्ठति यथा च नग्नः सन् न पर्य्यटति तस्य लज्जा च यथा दृश्या न भवति तथा स्ववासांसि रक्षति स धन्यः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 পশ্যাহং চৈৰৱদ্ আগচ্ছামি যো জনঃ প্ৰবুদ্ধস্তিষ্ঠতি যথা চ নগ্নঃ সন্ ন পৰ্য্যটতি তস্য লজ্জা চ যথা দৃশ্যা ন ভৱতি তথা স্ৱৱাসাংসি ৰক্ষতি স ধন্যঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 পশ্যাহং চৈরৱদ্ আগচ্ছামি যো জনঃ প্রবুদ্ধস্তিষ্ঠতি যথা চ নগ্নঃ সন্ ন পর্য্যটতি তস্য লজ্জা চ যথা দৃশ্যা ন ভৱতি তথা স্ৱৱাসাংসি রক্ষতি স ধন্যঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ပၑျာဟံ စဲရဝဒ် အာဂစ္ဆာမိ ယော ဇနး ပြဗုဒ္ဓသ္တိၐ္ဌတိ ယထာ စ နဂ္နး သန် န ပရျျဋတိ တသျ လဇ္ဇာ စ ယထာ ဒၖၑျာ န ဘဝတိ တထာ သွဝါသာံသိ ရက္ၐတိ သ ဓနျး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 pazyAhaM cairavad AgacchAmi yO janaH prabuddhastiSThati yathA ca nagnaH san na paryyaTati tasya lajjA ca yathA dRzyA na bhavati tathA svavAsAMsi rakSati sa dhanyaH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

16 પશ્યાહં ચૈરવદ્ આગચ્છામિ યો જનઃ પ્રબુદ્ધસ્તિષ્ઠતિ યથા ચ નગ્નઃ સન્ ન પર્ય્યટતિ તસ્ય લજ્જા ચ યથા દૃશ્યા ન ભવતિ તથા સ્વવાસાંસિ રક્ષતિ સ ધન્યઃ|

Ver Capítulo Copiar




प्रकाशितवाक्य 16:16
14 Referencias Cruzadas  

एतां कथां श्रुत्वा पीलातो यीशुं बहिरानीय निस्तारोत्सवस्य आसादनदिनस्य द्वितीयप्रहरात् पूर्व्वं प्रस्तरबन्धननाम्नि स्थाने ऽर्थात् इब्रीयभाषया यद् गब्बिथा कथ्यते तस्मिन् स्थाने विचारासन उपाविशत्।


ततः परं यीशुः क्रुशं वहन् शिरःकपालम् अर्थाद् यद् इब्रीयभाषया गुल्गल्तां वदन्ति तस्मिन् स्थान उपस्थितः।


तस्मिन्नगरे मेषनाम्नो द्वारस्य समीपे इब्रीयभाषया बैथेस्दा नाम्ना पिष्करिणी पञ्चघट्टयुक्तासीत्।


तस्माद् अस्मासु सर्व्वेषु भूमौ पतितेषु सत्सु हे शौल है शौल कुतो मां ताडयसि? कण्टकानां मुखे पादाहननं तव दुःसाध्यम् इब्रीयभाषया गदित एतादृश एकः शब्दो मया श्रुतः।


ते मेषशावकेन सार्द्धं योत्स्यन्ति, किन्तु मेषशावकस्तान् जेष्यति यतः स प्रभूनां प्रभू राज्ञां राजा चास्ति तस्य सङ्गिनो ऽप्याहूता अभिरुचिता विश्वास्याश्च।


तेषां राजा च रसातलस्य दूतस्तस्य नाम इब्रीयभाषया अबद्दोन् यूनानीयभाषया च अपल्लुयोन् अर्थतो विनाशक इति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos