Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 16:11 - सत्यवेदः। Sanskrit NT in Devanagari

11 स्वकीयव्यथाव्रणकारणाच्च स्वर्गस्थम् अनिन्दन् स्वक्रियाभ्यश्च मनांसि न परावर्त्तयन्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 স্ৱকীযৱ্যথাৱ্ৰণকাৰণাচ্চ স্ৱৰ্গস্থম্ অনিন্দন্ স্ৱক্ৰিযাভ্যশ্চ মনাংসি ন পৰাৱৰ্ত্তযন্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 স্ৱকীযৱ্যথাৱ্রণকারণাচ্চ স্ৱর্গস্থম্ অনিন্দন্ স্ৱক্রিযাভ্যশ্চ মনাংসি ন পরাৱর্ত্তযন্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 သွကီယဝျထာဝြဏကာရဏာစ္စ သွရ္ဂသ္ထမ် အနိန္ဒန် သွကြိယာဘျၑ္စ မနာံသိ န ပရာဝရ္တ္တယန်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 svakIyavyathAvraNakAraNAcca svargastham anindan svakriyAbhyazca manAMsi na parAvarttayan|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 સ્વકીયવ્યથાવ્રણકારણાચ્ચ સ્વર્ગસ્થમ્ અનિન્દન્ સ્વક્રિયાભ્યશ્ચ મનાંસિ ન પરાવર્ત્તયન્|

Ver Capítulo Copiar




प्रकाशितवाक्य 16:11
20 Referencias Cruzadas  

अपरं पापिष्ठाः खलाश्च लोका भ्राम्यन्तो भ्रमयन्तश्चोत्तरोत्तरं दुष्टत्वेन वर्द्धिष्यन्ते।


तद्दण्डे महाभूमिकम्पे जाते पुर्य्या दशमांशः पतितः सप्तसहस्राणि मानुषाश्च तेन भूमिकम्पेन हताः, अवशिष्टाश्च भयं गत्वा स्वर्गीयेश्वरस्य प्रशंसाम् अकीर्त्तयन्।


ततः प्रथमो दूतो गत्वा स्वकंसे यद्यद् अविद्यत तत् पृथिव्याम् अस्रावयत् तस्मात् पशोः कलङ्कधारिणां तत्प्रतिमापूजकानां मानवानां शरीरेषु व्यथाजनका दुष्टव्रणा अभवन्।


गगनमण्डलाच्च मनुष्याणाम् उपर्य्येकैकद्रोणपरिमितशिलानां महावृष्टिरभवत् तच्छिलावृष्टेः क्लेशात् मनुष्या ईश्वरम् अनिन्दम् यतस्तज्जातः क्लेशो ऽतीव महान्।


तेन मनुष्या महातापेन तापितास्तेषां दण्डानाम् आधिपत्यविशिष्टस्येश्वरस्य नामानिन्दन् तत्प्रशंसार्थञ्च मनःपरिवर्त्तनं नाकुर्व्वन्।


अहं मनःपरिवर्त्तनाय तस्यै समयं दत्तवान् किन्तु सा स्वीयवेश्याक्रियातो मनःपरिवर्त्तयितुं नाभिलषति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos