Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 16:10 - सत्यवेदः। Sanskrit NT in Devanagari

10 ततः परं पञ्चमो दूतः स्वकंसे यद्यद् अविद्यत तत् सर्व्वं पशोः सिंहासने ऽस्रावयत् तेन तस्य राष्ट्रं तिमिराच्छन्नम् अभवत् लोकाश्च वेदनाकारणात् स्वरसना अदंदश्यत।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 ততঃ পৰং পঞ্চমো দূতঃ স্ৱকংসে যদ্যদ্ অৱিদ্যত তৎ সৰ্ৱ্ৱং পশোঃ সিংহাসনে ঽস্ৰাৱযৎ তেন তস্য ৰাষ্ট্ৰং তিমিৰাচ্ছন্নম্ অভৱৎ লোকাশ্চ ৱেদনাকাৰণাৎ স্ৱৰসনা অদংদশ্যত|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 ততঃ পরং পঞ্চমো দূতঃ স্ৱকংসে যদ্যদ্ অৱিদ্যত তৎ সর্ৱ্ৱং পশোঃ সিংহাসনে ঽস্রাৱযৎ তেন তস্য রাষ্ট্রং তিমিরাচ্ছন্নম্ অভৱৎ লোকাশ্চ ৱেদনাকারণাৎ স্ৱরসনা অদংদশ্যত|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 တတး ပရံ ပဉ္စမော ဒူတး သွကံသေ ယဒျဒ် အဝိဒျတ တတ် သရွွံ ပၑေား သိံဟာသနေ 'သြာဝယတ် တေန တသျ ရာၐ္ဋြံ တိမိရာစ္ဆန္နမ် အဘဝတ် လောကာၑ္စ ဝေဒနာကာရဏာတ် သွရသနာ အဒံဒၑျတ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 tataH paraM panjcamO dUtaH svakaMsE yadyad avidyata tat sarvvaM pazOH siMhAsanE 'srAvayat tEna tasya rASTraM timirAcchannam abhavat lOkAzca vEdanAkAraNAt svarasanA adaMdazyata|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

10 તતઃ પરં પઞ્ચમો દૂતઃ સ્વકંસે યદ્યદ્ અવિદ્યત તત્ સર્વ્વં પશોઃ સિંહાસને ઽસ્રાવયત્ તેન તસ્ય રાષ્ટ્રં તિમિરાચ્છન્નમ્ અભવત્ લોકાશ્ચ વેદનાકારણાત્ સ્વરસના અદંદશ્યત|

Ver Capítulo Copiar




प्रकाशितवाक्य 16:10
22 Referencias Cruzadas  

यत्र रोदनं दन्तघर्षणञ्च भवति, तत्राग्निकुण्डे निक्षेप्स्यन्ति।


तत्र रोदनं दन्तै र्दन्तघर्षणञ्च भविष्यतः।


तदा राजा निजानुचरान् अवदत्, एतस्य करचरणान् बद्धा यत्र रोदनं दन्तैर्दन्तघर्षणञ्च भवति, तत्र वहिर्भूततमिस्रे तं निक्षिपत।


तदा तं दण्डयित्वा यत्र स्थाने रोदनं दन्तघर्षणञ्चासाते, तत्र कपटिभिः साकं तद्दशां निरूपयिष्यति।


किन्तु यत्र स्थाने रोदनदन्तघर्षणे भवतस्तस्मिन् बहिर्भूततमिस्रे राज्यस्य सन्ताना निक्षेस्यन्ते।


तदा इब्राहीमं इस्हाकं याकूबञ्च सर्व्वभविष्यद्वादिनश्च ईश्वरस्य राज्यं प्राप्तान् स्वांश्च बहिष्कृतान् दृष्ट्वा यूयं रोदनं दन्तैर्दन्तघर्षणञ्च करिष्यथ।


सर्व्वान् समाद्रियध्वं भ्रातृवर्गे प्रीयध्वम् ईश्वराद् बिभीत भूपालं सम्मन्यध्वं।


पृथिवीनिवासिनश्च तयो र्हेतोरानन्दिष्यन्ति सुखभोगं कुर्व्वन्तः परस्परं दानानि प्रेषयिष्यन्ति च यतस्ताभ्यां भविष्यद्वादिभ्यां पृथिवीनिवासिनो यातनां प्राप्ताः।


किन्तु मन्दिरस्य बहिःप्राङ्गणं त्यज न मिमीष्व यतस्तद् अन्यजातीयेभ्यो दत्तं, पवित्रं नगरञ्च द्विचत्वारिंशन्मासान् यावत् तेषां चरणै र्मर्द्दिष्यते।


ततस्तयोः प्रभुरपि यस्यां महापुर्य्यां क्रुशे हतो ऽर्थतो यस्याः पारमार्थिकनामनी सिदोमं मिसरश्चेति तस्या महापुर्य्यांः सन्निवेशे तयोः कुणपे स्थास्यतः।


यत ईश्वरस्य वाक्यानि यावत् सिद्धिं न गमिष्यन्ति तावद् ईश्वरस्य मनोगतं साधयितुम् एकां मन्त्रणां कृत्वा तस्मै पशवे स्वेषां राज्यं दातुञ्च तेषां मनांसीश्वरेण प्रवर्त्तितानि।


अत्र ज्ञानयुक्तया बुद्ध्या प्रकाशितव्यं। तानि सप्तशिरांसि तस्या योषित उपवेशनस्थानस्वरूपाः सप्तगिरयः सप्त राजानश्च सन्ति।


स बलवता स्वरेण वाचमिमाम् अघोषयत् पतिता पतिता महाबाबिल्, सा भूतानां वसतिः सर्व्वेषाम् अशुच्यात्मनां कारा सर्व्वेषाम् अशुचीनां घृण्यानाञ्च पक्षिणां पिञ्जरश्चाभवत्।


अनन्तरम् एको बलवान् दूतो बृहत्पेषणीप्रस्तरतुल्यं पाषाणमेकं गृहीत्वा समुद्रे निक्षिप्य कथितवान्, ईदृग्बलप्रकाशेन बाबिल् महानगरी निपातयिष्यते ततस्तस्या उद्देशः पुन र्न लप्स्यते।


दीपस्यापि प्रभा तद्वत् पुन र्न द्रक्ष्यते त्वयि। न कन्यावरयोः शब्दः पुनः संश्रोष्यते त्वयि। यस्मान्मुख्याः पृथिव्या ये वणिजस्तेऽभवन् तव। यस्माच्च जातयः सर्व्वा मोहितास्तव मायया।


अपरं चतुर्थदूतेन तूर्य्यां वादितायां सूर्य्यस्य तृतीयांशश्चन्द्रस्य तृतीयांशो नक्षत्राणाञ्च तृतीयांशः प्रहृतः, तेन तेषां तृतीयांशे ऽन्धकारीभूते दिवसस्तृतीयांशकालं यावत् तेजोहीनो भवति निशापि तामेवावस्थां गच्छति।


तेन रसातलकूपे मुक्ते महाग्निकुण्डस्य धूम इव धूमस्तस्मात् कूपाद् उद्गतः। तस्मात् कूपधूमात् सूर्य्याकाशौ तिमिरावृतौ।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos