Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 15:4 - सत्यवेदः। Sanskrit NT in Devanagari

4 हे प्रभो नामधेयात्ते को न भीतिं गमिष्यति। को वा त्वदीयनाम्नश्च प्रशंसां न करिष्यति। केवलस्त्वं पवित्रो ऽसि सर्व्वजातीयमानवाः। त्वामेवाभिप्रणंस्यन्ति समागत्य त्वदन्तिकं। यस्मात्तव विचाराज्ञाः प्रादुर्भावं गताः किल॥

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 হে প্ৰভো নামধেযাত্তে কো ন ভীতিং গমিষ্যতি| কো ৱা ৎৱদীযনাম্নশ্চ প্ৰশংসাং ন কৰিষ্যতি| কেৱলস্ত্ৱং পৱিত্ৰো ঽসি সৰ্ৱ্ৱজাতীযমানৱাঃ| ৎৱামেৱাভিপ্ৰণংস্যন্তি সমাগত্য ৎৱদন্তিকং| যস্মাত্তৱ ৱিচাৰাজ্ঞাঃ প্ৰাদুৰ্ভাৱং গতাঃ কিল||

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 হে প্রভো নামধেযাত্তে কো ন ভীতিং গমিষ্যতি| কো ৱা ৎৱদীযনাম্নশ্চ প্রশংসাং ন করিষ্যতি| কেৱলস্ত্ৱং পৱিত্রো ঽসি সর্ৱ্ৱজাতীযমানৱাঃ| ৎৱামেৱাভিপ্রণংস্যন্তি সমাগত্য ৎৱদন্তিকং| যস্মাত্তৱ ৱিচারাজ্ঞাঃ প্রাদুর্ভাৱং গতাঃ কিল||

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 ဟေ ပြဘော နာမဓေယာတ္တေ ကော န ဘီတိံ ဂမိၐျတိ၊ ကော ဝါ တွဒီယနာမ္နၑ္စ ပြၑံသာံ န ကရိၐျတိ၊ ကေဝလသ္တွံ ပဝိတြော 'သိ သရွွဇာတီယမာနဝါး၊ တွာမေဝါဘိပြဏံသျန္တိ သမာဂတျ တွဒန္တိကံ၊ ယသ္မာတ္တဝ ဝိစာရာဇ္ဉား ပြာဒုရ္ဘာဝံ ဂတား ကိလ။

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 hE prabhO nAmadhEyAttE kO na bhItiM gamiSyati| kO vA tvadIyanAmnazca prazaMsAM na kariSyati| kEvalastvaM pavitrO 'si sarvvajAtIyamAnavAH| tvAmEvAbhipraNaMsyanti samAgatya tvadantikaM| yasmAttava vicArAjnjAH prAdurbhAvaM gatAH kila||

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 હે પ્રભો નામધેયાત્તે કો ન ભીતિં ગમિષ્યતિ| કો વા ત્વદીયનામ્નશ્ચ પ્રશંસાં ન કરિષ્યતિ| કેવલસ્ત્વં પવિત્રો ઽસિ સર્વ્વજાતીયમાનવાઃ| ત્વામેવાભિપ્રણંસ્યન્તિ સમાગત્ય ત્વદન્તિકં| યસ્માત્તવ વિચારાજ્ઞાઃ પ્રાદુર્ભાવં ગતાઃ કિલ||

Ver Capítulo Copiar




प्रकाशितवाक्य 15:4
44 Referencias Cruzadas  

तस्य दयालुत्वाच्च भिन्नजातीया यद् ईश्वरस्य गुणान् कीर्त्तयेयुस्तदर्थं यीशुः ख्रीष्टस्त्वक्छेदनियमस्य निघ्नोऽभवद् इत्यहं वदामि। यथा लिखितम् आस्ते, अतोऽहं सम्मुखे तिष्ठन् भिन्नदेशनिवासिनां। स्तुवंस्त्वां परिगास्यामि तव नाम्नि परेश्वर॥


यतो लिखितम् आस्ते, यूयं पवित्रास्तिष्ठत यस्मादहं पवित्रः।


अनन्तरं सप्तदूतेन तूर्य्यां वादितायां स्वर्ग उच्चैः स्वरैर्वागियं कीर्त्तिता, राजत्वं जगतो यद्यद् राज्यं तदधुनाभवत्। अस्मत्प्रभोस्तदीयाभिषिक्तस्य तारकस्य च। तेन चानन्तकालीयं राजत्वं प्रकरिष्यते॥


स उच्चैःस्वरेणेदं गदति यूयमीश्वराद् बिभीत तस्य स्तवं कुरुत च यतस्तदीयविचारस्य दण्ड उपातिष्ठत् तस्माद् आकाशमण्डलस्य पृथिव्याः समुद्रस्य तोयप्रस्रवणानाञ्च स्रष्टा युष्माभिः प्रणम्यतां।


वर्त्तमानश्च भूतश्च भविष्यंश्च परमेश्वरः। त्वमेव न्याय्यकारी यद् एतादृक् त्वं व्यचारयः।


अनन्तरं वेदीतो भाषमाणस्य कस्यचिद् अयं रवो मया श्रुतः, हे परश्वर सत्यं तत् हे सर्व्वशक्तिमन् प्रभो। सत्या न्याय्याश्च सर्व्वा हि विचाराज्ञास्त्वदीयकाः॥


विचाराज्ञाश्च तस्यैव सत्या न्याय्या भवन्ति च। या स्ववेश्याक्रियाभिश्च व्यकरोत् कृत्स्नमेदिनीं। तां स दण्डितवान् वेश्यां तस्याश्च करतस्तथा। शोणितस्य स्वदासानां संशोधं स गृहीतवान्॥


परिधानाय तस्यै च दत्तः शुभ्रः सुचेलकः॥


अपरञ्च फिलादिल्फियास्थसमिते र्दूतं प्रतीदं लिख, यः पवित्रः सत्यमयश्चास्ति दायूदः कुञ्जिकां धारयति च येन मोचिते ऽपरः कोऽपि न रुणद्धि रुद्धे चापरः कोऽपि न मोचयति स एव भाषते।


तेषां चतुर्णाम् एकैकस्य प्राणिनः षट् पक्षाः सन्ति ते च सर्व्वाङ्गेष्वभ्यन्तरे च बहुचक्षुर्विशिष्टाः, ते दिवानिशं न विश्राम्य गदन्ति पवित्रः पवित्रः पवित्रः सर्व्वशक्तिमान् वर्त्तमानो भूतो भविष्यंश्च प्रभुः परमेश्वरः।


त उच्चैरिदं गदन्ति, हे पवित्र सत्यमय प्रभो अस्माकं रक्तपाते पृथिवीनिवासिभि र्विवदितुं तस्य फल दातुञ्च कति कालं विलम्बसे?


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos