Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 15:1 - सत्यवेदः। Sanskrit NT in Devanagari

1 ततः परम् अहं स्वर्गे ऽपरम् एकम् अद्भुतं महाचिह्नं दृष्टवान् अर्थतो यै र्दण्डैरीश्वरस्य कोपः समाप्तिं गमिष्यति तान् दण्डान् धारयन्तः सप्त दूता मया दृष्टाः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 ততঃ পৰম্ অহং স্ৱৰ্গে ঽপৰম্ একম্ অদ্ভুতং মহাচিহ্নং দৃষ্টৱান্ অৰ্থতো যৈ ৰ্দণ্ডৈৰীশ্ৱৰস্য কোপঃ সমাপ্তিং গমিষ্যতি তান্ দণ্ডান্ ধাৰযন্তঃ সপ্ত দূতা মযা দৃষ্টাঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 ততঃ পরম্ অহং স্ৱর্গে ঽপরম্ একম্ অদ্ভুতং মহাচিহ্নং দৃষ্টৱান্ অর্থতো যৈ র্দণ্ডৈরীশ্ৱরস্য কোপঃ সমাপ্তিং গমিষ্যতি তান্ দণ্ডান্ ধারযন্তঃ সপ্ত দূতা মযা দৃষ্টাঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 တတး ပရမ် အဟံ သွရ္ဂေ 'ပရမ် ဧကမ် အဒ္ဘုတံ မဟာစိဟ္နံ ဒၖၐ္ဋဝါန် အရ္ထတော ယဲ ရ္ဒဏ္ဍဲရီၑွရသျ ကောပး သမာပ္တိံ ဂမိၐျတိ တာန် ဒဏ္ဍာန် ဓာရယန္တး သပ္တ ဒူတာ မယာ ဒၖၐ္ဋား၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 tataH param ahaM svargE 'param Ekam adbhutaM mahAcihnaM dRSTavAn arthatO yai rdaNPairIzvarasya kOpaH samAptiM gamiSyati tAn daNPAn dhArayantaH sapta dUtA mayA dRSTAH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 તતઃ પરમ્ અહં સ્વર્ગે ઽપરમ્ એકમ્ અદ્ભુતં મહાચિહ્નં દૃષ્ટવાન્ અર્થતો યૈ ર્દણ્ડૈરીશ્વરસ્ય કોપઃ સમાપ્તિં ગમિષ્યતિ તાન્ દણ્ડાન્ ધારયન્તઃ સપ્ત દૂતા મયા દૃષ્ટાઃ|

Ver Capítulo Copiar




प्रकाशितवाक्य 15:1
21 Referencias Cruzadas  

स सिंहगर्जनवद् उच्चैःस्वरेण न्यनदत् निनादे कृते सप्त स्तनितानि स्वकीयान् स्वनान् प्राकाशयन्।


द्वितीयः सन्तापो गतः पश्य तृतीयः सन्तापस्तूर्णम् आगच्छति।


सो ऽपीश्वरस्य क्रोधपात्रे स्थितम् अमिश्रितं मदत् अर्थत ईश्वरस्य क्रोधमदं पास्यति पवित्रदूतानां मेषशावकस्य च साक्षाद् वह्निगन्धकयो र्यातनां लप्स्यते च।


ततः स दूतः पृथिव्यां स्वदात्रं प्रसार्य्य पृथिव्या द्राक्षाफलच्छेदनम् अकरोत् तत्फलानि चेश्वरस्य क्रोधस्वरूपस्य महाकुण्डस्य मध्यं निरक्षिपत्।


ततः परं मन्दिरात् तान् सप्तदूतान् सम्भाषमाण एष महारवो मयाश्रावि, यूयं गत्वा तेभ्यः सप्तकंसेभ्य ईश्वरस्य क्रोधं पृथिव्यां स्रावयत।


तदनन्तरं तेषां सप्तकंसधारिणां सप्तदूतानाम् एक आगत्य मां सम्भाष्यावदत्, अत्रागच्छ, मेदिन्या नरपतयो यया वेश्यया सार्द्धं व्यभिचारकर्म्म कृतवन्तः,


तस्य वक्त्राद् एकस्तीक्षणः खङ्गो निर्गच्छति तेन खङ्गेन सर्व्वजातीयास्तेनाघातितव्याः स च लौहदण्डेन तान् चारयिष्यति सर्व्वशक्तिमत ईश्वरस्य प्रचण्डकोपरसोत्पादकद्राक्षाकुण्डे यद्यत् तिष्ठति तत् सर्व्वं स एव पदाभ्यां पिनष्टि।


अनन्तरं शेषसप्तदण्डैः परिपूर्णाः सप्त कंसा येषां सप्तदूतानां करेष्वासन् तेषामेक आगत्य मां सम्भाष्यावदत्, आगच्छाहं तां कन्याम् अर्थतो मेषशावकस्य भाविभार्य्यां त्वां दर्शयामि।


तदा निरीक्षमाणेन मयाकाशमध्येनाभिपतत एकस्य दूतस्य रवः श्रुतः स उच्चै र्गदति, अपरै र्यैस्त्रिभि र्दूतैस्तूर्य्यो वादितव्यास्तेषाम् अवशिष्टतूरीध्वनितः पृथिवीनिवासिनां सन्तापः सन्तापः सन्तापश्च सम्भविष्यति।


अपरम् अहम् ईश्वरस्यान्तिके तिष्ठतः सप्तदूतान् अपश्यं तेभ्यः सप्ततूर्य्योऽदीयन्त।


ततः परं सप्ततूरी र्धारयन्तः सप्तदूतास्तूरी र्वादयितुम् उद्यता अभवन्।


अपरम् अवशिष्टा ये मानवा तै र्दण्डै र्न हतास्ते यथा दृष्टिश्रवणगमनशक्तिहीनान् स्वर्णरौप्यपित्तलप्रस्तरकाष्ठमयान् विग्रहान् भूतांश्च न पूजयिष्यन्ति तथा स्वहस्तानां क्रियाभ्यः स्वमनांसि न परावर्त्तितवन्तः


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos