Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 14:5 - सत्यवेदः। Sanskrit NT in Devanagari

5 तेषां वदनेषु चानृतं किमपि न विद्यते यतस्ते निर्द्दोषा ईश्वरसिंहासनस्यान्तिके तिष्ठन्ति।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 তেষাং ৱদনেষু চানৃতং কিমপি ন ৱিদ্যতে যতস্তে নিৰ্দ্দোষা ঈশ্ৱৰসিংহাসনস্যান্তিকে তিষ্ঠন্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 তেষাং ৱদনেষু চানৃতং কিমপি ন ৱিদ্যতে যতস্তে নির্দ্দোষা ঈশ্ৱরসিংহাসনস্যান্তিকে তিষ্ঠন্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တေၐာံ ဝဒနေၐု စာနၖတံ ကိမပိ န ဝိဒျတေ ယတသ္တေ နိရ္ဒ္ဒေါၐာ ဤၑွရသိံဟာသနသျာန္တိကေ တိၐ္ဌန္တိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tESAM vadanESu cAnRtaM kimapi na vidyatE yatastE nirddOSA IzvarasiMhAsanasyAntikE tiSThanti|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 તેષાં વદનેષુ ચાનૃતં કિમપિ ન વિદ્યતે યતસ્તે નિર્દ્દોષા ઈશ્વરસિંહાસનસ્યાન્તિકે તિષ્ઠન્તિ|

Ver Capítulo Copiar




प्रकाशितवाक्य 14:5
20 Referencias Cruzadas  

रे भुजगवंशा यूयमसाधवः सन्तः कथं साधु वाक्यं वक्तुं शक्ष्यथ? यस्माद् अन्तःकरणस्य पूर्णभावानुसाराद् वदनाद् वचो निर्गच्छति।


तदा पीलातः प्रधानयाजकादिलोकान् जगाद्, अहमेतस्य कमप्यपराधं नाप्तवान्।


अपरञ्च यीशुः स्वस्य समीपं तम् आगच्छन्तं दृष्ट्वा व्याहृतवान्, पश्यायं निष्कपटः सत्य इस्रायेल्लोकः।


अपरं तिलकवल्यादिविहीनां पवित्रां निष्कलङ्काञ्च तां समितिं तेजस्विनीं कृत्वा स्वहस्ते समर्पयितुञ्चाभिलषितवान्।


यतः स स्वसम्मुखे पवित्रान् निष्कलङ्कान् अनिन्दनीयांश्च युष्मान् स्थापयितुम् इच्छति।


तर्हि किं मन्यध्वे यः सदातनेनात्मना निष्कलङ्कबलिमिव स्वमेवेश्वराय दत्तवान्, तस्य ख्रीष्टस्य रुधिरेण युष्माकं मनांस्यमरेश्वरस्य सेवायै किं मृत्युजनकेभ्यः कर्म्मभ्यो न पवित्रीकारिष्यन्ते?


निष्कलङ्कनिर्म्मलमेषशावकस्येव ख्रीष्टस्य बहुमूल्येन रुधिरेण मुक्तिं प्राप्तवन्त इति जानीथ।


स किमपि पापं न कृतवान् तस्य वदने कापि छलस्य कथा नासीत्।


अपरञ्च, जीवने प्रीयमाणो यः सुदिनानि दिदृक्षते। पापात् जिह्वां मृषावाक्यात् स्वाधरौ स निवर्त्तयेत्।


अपरञ्च युष्मान् स्खलनाद् रक्षितुम् उल्लासेन स्वीयतेजसः साक्षात् निर्द्दोषान् स्थापयितुञ्च समर्थो


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos