Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 14:17 - सत्यवेदः। Sanskrit NT in Devanagari

17 अनन्तरम् अपर एको दूतः स्वर्गस्थमन्दिरात् निर्गतः सो ऽपि तीक्ष्णं दात्रं धारयति।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 অনন্তৰম্ অপৰ একো দূতঃ স্ৱৰ্গস্থমন্দিৰাৎ নিৰ্গতঃ সো ঽপি তীক্ষ্ণং দাত্ৰং ধাৰযতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 অনন্তরম্ অপর একো দূতঃ স্ৱর্গস্থমন্দিরাৎ নির্গতঃ সো ঽপি তীক্ষ্ণং দাত্রং ধারযতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 အနန္တရမ် အပရ ဧကော ဒူတး သွရ္ဂသ္ထမန္ဒိရာတ် နိရ္ဂတး သော 'ပိ တီက္ၐ္ဏံ ဒါတြံ ဓာရယတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 anantaram apara EkO dUtaH svargasthamandirAt nirgataH sO 'pi tIkSNaM dAtraM dhArayati|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

17 અનન્તરમ્ અપર એકો દૂતઃ સ્વર્ગસ્થમન્દિરાત્ નિર્ગતઃ સો ઽપિ તીક્ષ્ણં દાત્રં ધારયતિ|

Ver Capítulo Copiar




प्रकाशितवाक्य 14:17
7 Referencias Cruzadas  

अनन्तरम् ईश्वरस्य स्वर्गस्थमन्दिरस्य द्वारं मुक्तं तन्मन्दिरमध्ये च नियममञ्जूषा दृश्याभवत्, तेन तडितो रवाः स्तनितानि भूमिकम्पो गुरुतरशिलावृष्टिश्चैतानि समभवन्।


ततस्तेन मेघारूढेन पृथिव्यां दात्रं प्रसार्य्य पृथिव्याः शस्यच्छेदनं कृतं।


अपरम् अन्य एको दूतो वेदितो निर्गतः स वह्नेरधिपतिः स उच्चैःस्वरेण तं तीक्ष्णदात्रधारिणं सम्भाष्यावदत् त्वया स्वं तीक्ष्णं दात्रं प्रसार्य्य मेदिन्या द्राक्षागुच्छच्छेदनं क्रियतां यतस्तत्फलानि परिणतानि।


ततः परं मन्दिरात् तान् सप्तदूतान् सम्भाषमाण एष महारवो मयाश्रावि, यूयं गत्वा तेभ्यः सप्तकंसेभ्य ईश्वरस्य क्रोधं पृथिव्यां स्रावयत।


ततः परं सप्तमो दूतः स्वकंसे यद्यद् अविद्यत तत् सर्व्वम् आकाशे ऽस्रावयत् तेन स्वर्गीयमन्दिरमध्यस्थसिंहासनात् महारवो ऽयं निर्गतः समाप्तिरभवदिति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos