Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 14:16 - सत्यवेदः। Sanskrit NT in Devanagari

16 ततस्तेन मेघारूढेन पृथिव्यां दात्रं प्रसार्य्य पृथिव्याः शस्यच्छेदनं कृतं।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 ততস্তেন মেঘাৰূঢেন পৃথিৱ্যাং দাত্ৰং প্ৰসাৰ্য্য পৃথিৱ্যাঃ শস্যচ্ছেদনং কৃতং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 ততস্তেন মেঘারূঢেন পৃথিৱ্যাং দাত্রং প্রসার্য্য পৃথিৱ্যাঃ শস্যচ্ছেদনং কৃতং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 တတသ္တေန မေဃာရူဎေန ပၖထိဝျာံ ဒါတြံ ပြသာရျျ ပၖထိဝျား ၑသျစ္ဆေဒနံ ကၖတံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 tatastEna mEghArUPhEna pRthivyAM dAtraM prasAryya pRthivyAH zasyacchEdanaM kRtaM|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

16 તતસ્તેન મેઘારૂઢેન પૃથિવ્યાં દાત્રં પ્રસાર્ય્ય પૃથિવ્યાઃ શસ્યચ્છેદનં કૃતં|

Ver Capítulo Copiar




प्रकाशितवाक्य 14:16
7 Referencias Cruzadas  

मनुजसुतः स्वदूतैः साकं पितुः प्रभावेणागमिष्यति; तदा प्रतिमनुजं स्वस्वकर्म्मानुसारात् फलं दास्यति।


तदनन्तरं निरीक्षमाणेन मया श्वेतवर्ण एको मेघो दृष्टस्तन्मेघारूढो जनो मानवपुत्राकृतिरस्ति तस्य शिरसि सुवर्णकिरीटं करे च तीक्ष्णं दात्रं तिष्ठति।


ततः परम् अन्य एको दूतो मन्दिरात् निर्गत्योच्चैःस्वरेण तं मेघारूढं सम्भाष्यावदत् त्वया दात्रं प्रसार्य्य शस्यच्छेदनं क्रियतां शस्यच्छेदनस्य समय उपस्थितो यतो मेदिन्याः शस्यानि परिपक्कानि।


अनन्तरम् अपर एको दूतः स्वर्गस्थमन्दिरात् निर्गतः सो ऽपि तीक्ष्णं दात्रं धारयति।


ततः स दूतः पृथिव्यां स्वदात्रं प्रसार्य्य पृथिव्या द्राक्षाफलच्छेदनम् अकरोत् तत्फलानि चेश्वरस्य क्रोधस्वरूपस्य महाकुण्डस्य मध्यं निरक्षिपत्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos