Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 14:14 - सत्यवेदः। Sanskrit NT in Devanagari

14 तदनन्तरं निरीक्षमाणेन मया श्वेतवर्ण एको मेघो दृष्टस्तन्मेघारूढो जनो मानवपुत्राकृतिरस्ति तस्य शिरसि सुवर्णकिरीटं करे च तीक्ष्णं दात्रं तिष्ठति।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 তদনন্তৰং নিৰীক্ষমাণেন মযা শ্ৱেতৱৰ্ণ একো মেঘো দৃষ্টস্তন্মেঘাৰূঢো জনো মানৱপুত্ৰাকৃতিৰস্তি তস্য শিৰসি সুৱৰ্ণকিৰীটং কৰে চ তীক্ষ্ণং দাত্ৰং তিষ্ঠতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 তদনন্তরং নিরীক্ষমাণেন মযা শ্ৱেতৱর্ণ একো মেঘো দৃষ্টস্তন্মেঘারূঢো জনো মানৱপুত্রাকৃতিরস্তি তস্য শিরসি সুৱর্ণকিরীটং করে চ তীক্ষ্ণং দাত্রং তিষ্ঠতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တဒနန္တရံ နိရီက္ၐမာဏေန မယာ ၑွေတဝရ္ဏ ဧကော မေဃော ဒၖၐ္ဋသ္တန္မေဃာရူဎော ဇနော မာနဝပုတြာကၖတိရသ္တိ တသျ ၑိရသိ သုဝရ္ဏကိရီဋံ ကရေ စ တီက္ၐ္ဏံ ဒါတြံ တိၐ္ဌတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tadanantaraM nirIkSamANEna mayA zvEtavarNa EkO mEghO dRSTastanmEghArUPhO janO mAnavaputrAkRtirasti tasya zirasi suvarNakirITaM karE ca tIkSNaM dAtraM tiSThati|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 તદનન્તરં નિરીક્ષમાણેન મયા શ્વેતવર્ણ એકો મેઘો દૃષ્ટસ્તન્મેઘારૂઢો જનો માનવપુત્રાકૃતિરસ્તિ તસ્ય શિરસિ સુવર્ણકિરીટં કરે ચ તીક્ષ્ણં દાત્રં તિષ્ઠતિ|

Ver Capítulo Copiar




प्रकाशितवाक्य 14:14
19 Referencias Cruzadas  

अतः श्स्यकर्त्तनकालं यावद् उभयान्यपि सह वर्द्धन्तां, पश्चात् कर्त्तनकाले कर्त्तकान् वक्ष्यामि, यूयमादौ वन्ययवसानि संगृह्य दाहयितुं वीटिका बद्व्वा स्थापयत; किन्तु सर्व्वे गोधूमा युष्माभि र्भाण्डागारं नीत्वा स्थाप्यन्ताम्।


एतत्कथनकाल एक उज्जवलः पयोदस्तेषामुपरि छायां कृतवान्, वारिदाद् एषा नभसीया वाग् बभूव, ममायं प्रियः पुत्रः, अस्मिन् मम महासन्तोष एतस्य वाक्यं यूयं निशामयत।


किन्तु फलेषु पक्केषु शस्यच्छेदनकालं ज्ञात्वा स तत्क्षणं शस्यानि छिनत्ति, अनेन तुल्यमीश्वरराज्यं।


तदा पराक्रमेणा महातेजसा च मेघारूढं मनुष्यपुत्रम् आयान्तं द्रक्ष्यन्ति।


तथापि दिव्यदूतगणेभ्यो यः किञ्चिन् न्यूनीकृतोऽभवत् तं यीशुं मृत्युभोगहेतोस्तेजोगौरवरूपेण किरीटेन विभूषितं पश्यामः, यत ईश्वरस्यानुग्रहात् स सर्व्वेषां कृते मृत्युम् अस्वदत।


तेषां सप्त दीपवृक्षाणां मध्ये दीर्घपरिच्छदपरिहितः सुवर्णशृङ्खलेन वेष्टितवक्षश्च मनुष्यपुत्राकृतिरेको जनस्तिष्ठति,


पश्यत स मेघैरागच्छति तेनैकैकस्य चक्षुस्तं द्रक्ष्यति ये च तं विद्धवन्तस्ते ऽपि तं विलोकिष्यन्ते तस्य कृते पृथिवीस्थाः सर्व्वे वंशा विलपिष्यन्ति। सत्यम् आमेन्।


अनन्तरं स्वर्गाद् अवरोहन् अपर एको महाबलो दूतो मया दृष्टः, स परिहितमेघस्तस्य शिरश्च मेघधनुषा भूषितं मुखमण्डलञ्च सूर्य्यतुल्यं चरणौ च वह्निस्तम्भसमौ।


हे भूत वर्त्तमानापि भविष्यंश्च परेश्वर। हे सर्व्वशक्तिमन् स्वामिन् वयं ते कुर्म्महे स्तवं। यत् त्वया क्रियते राज्यं गृहीत्वा ते महाबलं।


तस्य नेत्रे ऽग्निशिखातुल्ये शिरसि च बहुकिरीटानि विद्यन्ते तत्र तस्य नाम लिखितमस्ति तमेव विना नापरः को ऽपि तन्नाम जानाति।


ततः शुक्लम् एकं महासिंहासनं मया दृष्टं तदुपविष्टो ऽपि दृष्टस्तस्य वदनान्तिकाद् भूनभोमण्डले पलायेतां पुनस्ताभ्यां स्थानं न लब्धं।


ततः परम् एकः शुक्लाश्चो दृष्टः, तदारूढो जनो धनु र्धारयति तस्मै च किरीटमेकम् अदायि ततः स प्रभवन् प्रभविष्यंश्च निर्गतवान्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos