Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 13:5 - सत्यवेदः। Sanskrit NT in Devanagari

5 अनन्तरं तस्मै दर्पवाक्येश्वरनिन्दावादि वदनं द्विचत्वारिंशन्मासान् यावद् अवस्थितेः सामर्थ्यञ्चादायि।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 অনন্তৰং তস্মৈ দৰ্পৱাক্যেশ্ৱৰনিন্দাৱাদি ৱদনং দ্ৱিচৎৱাৰিংশন্মাসান্ যাৱদ্ অৱস্থিতেঃ সামৰ্থ্যঞ্চাদাযি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 অনন্তরং তস্মৈ দর্পৱাক্যেশ্ৱরনিন্দাৱাদি ৱদনং দ্ৱিচৎৱারিংশন্মাসান্ যাৱদ্ অৱস্থিতেঃ সামর্থ্যঞ্চাদাযি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 အနန္တရံ တသ္မဲ ဒရ္ပဝါကျေၑွရနိန္ဒာဝါဒိ ဝဒနံ ဒွိစတွာရိံၑန္မာသာန် ယာဝဒ် အဝသ္ထိတေး သာမရ္ထျဉ္စာဒါယိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 anantaraM tasmai darpavAkyEzvaranindAvAdi vadanaM dvicatvAriMzanmAsAn yAvad avasthitEH sAmarthyanjcAdAyi|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

5 અનન્તરં તસ્મૈ દર્પવાક્યેશ્વરનિન્દાવાદિ વદનં દ્વિચત્વારિંશન્માસાન્ યાવદ્ અવસ્થિતેઃ સામર્થ્યઞ્ચાદાયિ|

Ver Capítulo Copiar




प्रकाशितवाक्य 13:5
17 Referencias Cruzadas  

केनापि प्रकारेण कोऽपि युष्मान् न वञ्चयतु यतस्तस्माद् दिनात् पूर्व्वं धर्म्मलोपेनोपस्यातव्यं,


यश्च जनो विपक्षतां कुर्व्वन् सर्व्वस्माद् देवात् पूजनीयवस्तुश्चोन्नंस्यते स्वम् ईश्वरमिव दर्शयन् ईश्वरवद् ईश्वरस्य मन्दिर उपवेक्ष्यति च तेन विनाशपात्रेण पापपुरुषेणोदेतव्यं।


तस्मिन् दूरीकृते स विधर्म्म्युदेष्यति किन्तु प्रभु र्यीशुः स्वमुखपवनेन तं विध्वंसयिष्यति निजोपस्थितेस्तेजसा विनाशयिष्यति च।


अपरं तयोः साक्ष्ये समाप्ते सति रसातलाद् येनोत्थितव्यं स पशुस्ताभ्यां सह युद्ध्वा तौ जेष्यति हनिष्यति च।


ततः सा योषित् यत् स्वकीयं प्रान्तरस्थाश्रमं प्रत्युत्पतितुं शक्नुयात् तदर्थं महाकुररस्य पक्षद्वयं तस्वै दत्तं, सा तु तत्र नागतो दूरे कालैकं कालद्वयं कालार्द्धञ्च यावत् पाल्यते।


सा च योषित् प्रान्तरं पलायिता यतस्तत्रेश्वरेण निर्म्मित आश्रमे षष्ठ्यधिकशतद्वयाधिकसहस्रदिनानि तस्याः पालनेन भवितव्यं।


अपरं धार्म्मिकैः सह योधनस्य तेषां पराजयस्य चानुमतिः सर्व्वजातीयानां सर्व्ववंशीयानां सर्व्वभाषावादिनां सर्व्वदेशीयानाञ्चाधिपत्यमपि तस्मा अदायि।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos