Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 12:2 - सत्यवेदः। Sanskrit NT in Devanagari

2 सा गर्भवती सती प्रसववेदनया व्यथितार्त्तरावम् अकरोत्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 সা গৰ্ভৱতী সতী প্ৰসৱৱেদনযা ৱ্যথিতাৰ্ত্তৰাৱম্ অকৰোৎ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 সা গর্ভৱতী সতী প্রসৱৱেদনযা ৱ্যথিতার্ত্তরাৱম্ অকরোৎ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 သာ ဂရ္ဘဝတီ သတီ ပြသဝဝေဒနယာ ဝျထိတာရ္တ္တရာဝမ် အကရောတ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 sA garbhavatI satI prasavavEdanayA vyathitArttarAvam akarOt|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

2 સા ગર્ભવતી સતી પ્રસવવેદનયા વ્યથિતાર્ત્તરાવમ્ અકરોત્|

Ver Capítulo Copiar




प्रकाशितवाक्य 12:2
12 Referencias Cruzadas  

एतानि दुःखोपक्रमाः।


प्रसवकाल उपस्थिते नारी यथा प्रसववेदनया व्याकुला भवति किन्तु पुत्रे भूमिष्ठे सति मनुष्यैको जन्मना नरलोके प्रविष्ट इत्यानन्दात् तस्यास्तत्सर्व्वं दुःखं मनसि न तिष्ठति,


हे मम बालकाः, युष्मदन्त र्यावत् ख्रीष्टो मूर्तिमान् न भवति तावद् युष्मत्कारणात् पुनः प्रसववेदनेव मम वेदना जायते।


यादृशं लिखितम् आस्ते, "वन्ध्ये सन्तानहीने त्वं स्वरं जयजयं कुरु। अप्रसूते त्वयोल्लासो जयाशब्दश्च गीयतां। यत एव सनाथाया योषितः सन्तते र्गणात्। अनाथा या भवेन्नारी तदपत्यानि भूरिशः॥"


स स्वलाङ्गूलेन गगनस्थनक्षत्राणां तृतीयांशम् अवमृज्य पृथिव्यां न्यपातयत्। स एव नागो नवजातं सन्तानं ग्रसितुम् उद्यतस्तस्याः प्रसविष्यमाणाया योषितो ऽन्तिके ऽतिष्ठत्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos