Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 11:9 - सत्यवेदः। Sanskrit NT in Devanagari

9 ततो नानाजातीया नानावंशीया नानाभाषावादिनो नानादेशीयाश्च बहवो मानवाः सार्द्धदिनत्रयं तयोः कुणपे निरीक्षिष्यन्ते, तयोः कुणपयोः श्मशाने स्थापनं नानुज्ञास्यन्ति।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 ততো নানাজাতীযা নানাৱংশীযা নানাভাষাৱাদিনো নানাদেশীযাশ্চ বহৱো মানৱাঃ সাৰ্দ্ধদিনত্ৰযং তযোঃ কুণপে নিৰীক্ষিষ্যন্তে, তযোঃ কুণপযোঃ শ্মশানে স্থাপনং নানুজ্ঞাস্যন্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 ততো নানাজাতীযা নানাৱংশীযা নানাভাষাৱাদিনো নানাদেশীযাশ্চ বহৱো মানৱাঃ সার্দ্ধদিনত্রযং তযোঃ কুণপে নিরীক্ষিষ্যন্তে, তযোঃ কুণপযোঃ শ্মশানে স্থাপনং নানুজ্ঞাস্যন্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 တတော နာနာဇာတီယာ နာနာဝံၑီယာ နာနာဘာၐာဝါဒိနော နာနာဒေၑီယာၑ္စ ဗဟဝေါ မာနဝါး သာရ္ဒ္ဓဒိနတြယံ တယေား ကုဏပေ နိရီက္ၐိၐျန္တေ, တယေား ကုဏပယေား ၑ္မၑာနေ သ္ထာပနံ နာနုဇ္ဉာသျန္တိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 tatO nAnAjAtIyA nAnAvaMzIyA nAnAbhASAvAdinO nAnAdEzIyAzca bahavO mAnavAH sArddhadinatrayaM tayOH kuNapE nirIkSiSyantE, tayOH kuNapayOH zmazAnE sthApanaM nAnujnjAsyanti|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

9 તતો નાનાજાતીયા નાનાવંશીયા નાનાભાષાવાદિનો નાનાદેશીયાશ્ચ બહવો માનવાઃ સાર્દ્ધદિનત્રયં તયોઃ કુણપે નિરીક્ષિષ્યન્તે, તયોઃ કુણપયોઃ શ્મશાને સ્થાપનં નાનુજ્ઞાસ્યન્તિ|

Ver Capítulo Copiar




प्रकाशितवाक्य 11:9
14 Referencias Cruzadas  

यतो यादृशेन दोषेण यूयं परान् दोषिणः कुरुथ, तादृशेन दोषेण यूयमपि दोषीकृता भविष्यथ, अन्यञ्च येन परिमाणेन युष्माभिः परिमीयते, तेनैव परिमाणेन युष्मत्कृते परिमायिष्यते।


ततः स माम् अवदत् बहून् जातिवंशभाषावदिराजान् अधि त्वया पुन र्भविष्यद्वाक्यं वक्तव्यं।


तस्मात् सार्द्धदिनत्रयात् परम् ईश्वरात् जीवनदायक आत्मनि तौ प्रविष्टे तौ चरणैरुदतिष्ठतां, तेन यावन्तस्तावपश्यन् ते ऽतीव त्रासयुक्ता अभवन्।


अपरं धार्म्मिकैः सह योधनस्य तेषां पराजयस्य चानुमतिः सर्व्वजातीयानां सर्व्ववंशीयानां सर्व्वभाषावादिनां सर्व्वदेशीयानाञ्चाधिपत्यमपि तस्मा अदायि।


अपरं स माम् अवदत् सा वेश्या यत्रोपविशति तानि तोयानि लोका जनता जातयो नानाभाषावादिनश्च सन्ति।


पत्रे गृहीते चत्वारः प्राणिनश्चतुर्विंंशतिप्राचीनाश्च तस्य मेषशावकस्यान्तिके प्रणिपतन्ति तेषाम् एकैकस्य करयो र्वीणां सुगन्धिद्रव्यैः परिपूर्णं स्वर्णमयपात्रञ्च तिष्ठति तानि पवित्रलोकानां प्रार्थनास्वरूपाणि।


अपरं ते नूतनमेकं गीतमगायन्, यथा, ग्रहीतुं पत्रिकां तस्य मुद्रा मोचयितुं तथा। त्वमेवार्हसि यस्मात् त्वं बलिवत् छेदनं गतः। सर्व्वाभ्यो जातिभाषाभ्यः सर्व्वस्माद् वंशदेशतः। ईश्वरस्य कृते ऽस्मान् त्वं स्वीयरक्तेन क्रीतवान्।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos