Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 11:4 - सत्यवेदः। Sanskrit NT in Devanagari

4 तावेव जगदीश्वरस्यान्तिके तिष्ठन्तौ जितवृक्षौ दीपवृक्षौ च।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

4 তাৱেৱ জগদীশ্ৱৰস্যান্তিকে তিষ্ঠন্তৌ জিতৱৃক্ষৌ দীপৱৃক্ষৌ চ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

4 তাৱেৱ জগদীশ্ৱরস্যান্তিকে তিষ্ঠন্তৌ জিতৱৃক্ষৌ দীপৱৃক্ষৌ চ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

4 တာဝေဝ ဇဂဒီၑွရသျာန္တိကေ တိၐ္ဌန္တော် ဇိတဝၖက္ၐော် ဒီပဝၖက္ၐော် စ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

4 tAvEva jagadIzvarasyAntikE tiSThantau jitavRkSau dIpavRkSau ca|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

4 તાવેવ જગદીશ્વરસ્યાન્તિકે તિષ્ઠન્તૌ જિતવૃક્ષૌ દીપવૃક્ષૌ ચ|

Ver Capítulo Copiar




प्रकाशितवाक्य 11:4
14 Referencias Cruzadas  

प्रदीपं प्रज्वाल्य द्रोणस्याधः कुत्रापि गुप्तस्थाने वा कोपि न स्थापयति किन्तु गृहप्रवेशिभ्यो दीप्तिं दातं दीपाधारोपर्य्येव स्थापयति।


यथा यूयम् एतद्भाविघटना उत्तर्त्तुं मनुजसुतस्य सम्मुखे संस्थातुञ्च योग्या भवथ कारणादस्मात् सावधानाः सन्तो निरन्तरं प्रार्थयध्वं।


कियतीनां शाखानां छेदने कृते त्वं वन्यजितवृक्षस्य शाखा भूत्वा यदि तच्छाखानां स्थाने रोपिता सति जितवृक्षीयमूलस्य रसं भुंक्षे,


मम दक्षिणहस्ते स्थिता याः सप्त तारा ये च स्वर्णमयाः सप्त दीपवृक्षास्त्वया दृष्टास्तत्तात्पर्य्यमिदं ताः सप्त ताराः सप्त समितीनां दूताः सुवर्णमयाः सप्त दीपवृक्षाश्च सप्त समितयः सन्ति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos