Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 11:18 - सत्यवेदः। Sanskrit NT in Devanagari

18 विजातीयेषु कुप्यत्सु प्रादुर्भूता तव क्रुधा। मृतानामपि कालो ऽसौ विचारो भविता यदा। भृत्याश्च तव यावन्तो भविष्यद्वादिसाधवः। ये च क्षुद्रा महान्तो वा नामतस्ते हि बिभ्यति। यदा सर्व्वेभ्य एतेभ्यो वेतनं वितरिष्यते। गन्तव्यश्च यदा नाशो वसुधाया विनाशकैः॥

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 ৱিজাতীযেষু কুপ্যৎসু প্ৰাদুৰ্ভূতা তৱ ক্ৰুধা| মৃতানামপি কালো ঽসৌ ৱিচাৰো ভৱিতা যদা| ভৃত্যাশ্চ তৱ যাৱন্তো ভৱিষ্যদ্ৱাদিসাধৱঃ| যে চ ক্ষুদ্ৰা মহান্তো ৱা নামতস্তে হি বিভ্যতি| যদা সৰ্ৱ্ৱেভ্য এতেভ্যো ৱেতনং ৱিতৰিষ্যতে| গন্তৱ্যশ্চ যদা নাশো ৱসুধাযা ৱিনাশকৈঃ||

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 ৱিজাতীযেষু কুপ্যৎসু প্রাদুর্ভূতা তৱ ক্রুধা| মৃতানামপি কালো ঽসৌ ৱিচারো ভৱিতা যদা| ভৃত্যাশ্চ তৱ যাৱন্তো ভৱিষ্যদ্ৱাদিসাধৱঃ| যে চ ক্ষুদ্রা মহান্তো ৱা নামতস্তে হি বিভ্যতি| যদা সর্ৱ্ৱেভ্য এতেভ্যো ৱেতনং ৱিতরিষ্যতে| গন্তৱ্যশ্চ যদা নাশো ৱসুধাযা ৱিনাশকৈঃ||

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ဝိဇာတီယေၐု ကုပျတ္သု ပြာဒုရ္ဘူတာ တဝ ကြုဓာ၊ မၖတာနာမပိ ကာလော 'သော် ဝိစာရော ဘဝိတာ ယဒါ၊ ဘၖတျာၑ္စ တဝ ယာဝန္တော ဘဝိၐျဒွါဒိသာဓဝး၊ ယေ စ က္ၐုဒြာ မဟာန္တော ဝါ နာမတသ္တေ ဟိ ဗိဘျတိ၊ ယဒါ သရွွေဘျ ဧတေဘျော ဝေတနံ ဝိတရိၐျတေ၊ ဂန္တဝျၑ္စ ယဒါ နာၑော ဝသုဓာယာ ဝိနာၑကဲး။

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 vijAtIyESu kupyatsu prAdurbhUtA tava krudhA| mRtAnAmapi kAlO 'sau vicArO bhavitA yadA| bhRtyAzca tava yAvantO bhaviSyadvAdisAdhavaH|yE ca kSudrA mahAntO vA nAmatastE hi bibhyati| yadA sarvvEbhya EtEbhyO vEtanaM vitariSyatE| gantavyazca yadA nAzO vasudhAyA vinAzakaiH||

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 વિજાતીયેષુ કુપ્યત્સુ પ્રાદુર્ભૂતા તવ ક્રુધા| મૃતાનામપિ કાલો ઽસૌ વિચારો ભવિતા યદા| ભૃત્યાશ્ચ તવ યાવન્તો ભવિષ્યદ્વાદિસાધવઃ| યે ચ ક્ષુદ્રા મહાન્તો વા નામતસ્તે હિ બિભ્યતિ| યદા સર્વ્વેભ્ય એતેભ્યો વેતનં વિતરિષ્યતે| ગન્તવ્યશ્ચ યદા નાશો વસુધાયા વિનાશકૈઃ||

Ver Capítulo Copiar




प्रकाशितवाक्य 11:18
48 Referencias Cruzadas  

तदा आनन्दत, तथा भृशं ह्लादध्वञ्च, यतः स्वर्गे भूयांसि फलानि लप्स्यध्वे; ते युष्माकं पुरातनान् भविष्यद्वादिनोऽपि तादृग् अताडयन्।


ये बिभ्यति जनास्तस्मात् तेषां सन्तानपंक्तिषु। अनुकम्पा तदीया च सर्व्वदैव सुतिष्ठति।


अपरं यथा मानुषस्यैककृत्वो मरणं तत् पश्चाद् विचारो निरूपितोऽस्ति,


किन्तु तूरीं वादिष्यतः सप्तमदूतस्य तूरीवादनसमय ईश्वरस्य गुप्ता मन्त्रणा तस्य दासान् भविष्यद्वादिनः प्रति तेन सुसंवादे यथा प्रकाशिता तथैव सिद्धा भविष्यति।


किन्तु मन्दिरस्य बहिःप्राङ्गणं त्यज न मिमीष्व यतस्तद् अन्यजातीयेभ्यो दत्तं, पवित्रं नगरञ्च द्विचत्वारिंशन्मासान् यावत् तेषां चरणै र्मर्द्दिष्यते।


यो जनो ऽपरान् वन्दीकृत्य नयति स स्वयं वन्दीभूय स्थानान्तरं गमिष्यति, यश्च खङ्गेन हन्ति स स्वयं खङ्गेन घानिष्यते। अत्र पवित्रलोकानां सहिष्णुतया विश्वासेन च प्रकाशितव्यं।


अपरं क्षुद्रमहद्धनिदरिद्रमुक्तदासान् सर्व्वान् दक्षिणकरे भाले वा कलङ्कं ग्राहयति।


सो ऽपीश्वरस्य क्रोधपात्रे स्थितम् अमिश्रितं मदत् अर्थत ईश्वरस्य क्रोधमदं पास्यति पवित्रदूतानां मेषशावकस्य च साक्षाद् वह्निगन्धकयो र्यातनां लप्स्यते च।


ततः परम् अहं स्वर्गे ऽपरम् एकम् अद्भुतं महाचिह्नं दृष्टवान् अर्थतो यै र्दण्डैरीश्वरस्य कोपः समाप्तिं गमिष्यति तान् दण्डान् धारयन्तः सप्त दूता मया दृष्टाः।


अपरं चतुर्णां प्राणिनाम् एकस्तेभ्यः सप्तदूतेभ्यः सप्तसुवर्णकंसान् अददात्।


परान् प्रति तया यद्वद् व्यवहृतं तद्वत् तां प्रति व्यवहरत, तस्याः कर्म्मणां द्विगुणफलानि तस्यै दत्त, यस्मिन् कंसे सा परान् मद्यम् अपाययत् तमेव तस्याः पानार्थं द्विगुणमद्येन पूरयत।


तस्य वक्त्राद् एकस्तीक्षणः खङ्गो निर्गच्छति तेन खङ्गेन सर्व्वजातीयास्तेनाघातितव्याः स च लौहदण्डेन तान् चारयिष्यति सर्व्वशक्तिमत ईश्वरस्य प्रचण्डकोपरसोत्पादकद्राक्षाकुण्डे यद्यत् तिष्ठति तत् सर्व्वं स एव पदाभ्यां पिनष्टि।


ईश्वरस्य महाभोज्ये मिलत, राज्ञां क्रव्याणि सेनापतीनां क्रव्याणि वीराणां क्रव्याण्यश्वानां तदारूढानाञ्च क्रव्याणि दासमुक्तानां क्षुद्रमहतां सर्व्वेषामेव क्रव्याणि च युष्माभि र्भक्षितव्यानि।


अनन्तरं सिंहासनमध्याद् एष रवो निर्गतो, यथा, हे ईश्वरस्य दासेयास्तद्भक्ताः सकला नराः। यूयं क्षुद्रा महान्तश्च प्रशंसत व ईश्वरं॥


अपरं क्षुद्रा महान्तश्च सर्व्वे मृता मया दृष्टाः, ते सिंहासनस्यान्तिके ऽतिष्ठन् ग्रन्थाश्च व्यस्तीर्य्यन्त जीवनपुस्तकाख्यम् अपरम् एकं पुस्तकमपि विस्तीर्णं। तत्र ग्रन्थेषु यद्यत् लिखितं तस्मात् मृतानाम् एकैकस्य स्वक्रियानुयायी विचारः कृतः।


यस्य कस्यचित् नाम जीवनपुस्तके लिखितं नाविद्यत स एव तस्मिन् वह्निह्रदे न्यक्षिप्यत।


पश्याहं तूर्णम् आगच्छामि, एकैकस्मै स्वक्रियानुयायिफलदानार्थं मद्दातव्यफलं मम समवर्त्ति।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos