Biblia Todo Logo
La Biblia Online

- Anuncios -




प्रकाशितवाक्य 1:15 - सत्यवेदः। Sanskrit NT in Devanagari

15 चरणौ वह्निकुण्डेतापितसुपित्तलसदृशौ रवश्च बहुतोयानां रवतुल्यः।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 চৰণৌ ৱহ্নিকুণ্ডেতাপিতসুপিত্তলসদৃশৌ ৰৱশ্চ বহুতোযানাং ৰৱতুল্যঃ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 চরণৌ ৱহ্নিকুণ্ডেতাপিতসুপিত্তলসদৃশৌ রৱশ্চ বহুতোযানাং রৱতুল্যঃ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 စရဏော် ဝဟ္နိကုဏ္ဍေတာပိတသုပိတ္တလသဒၖၑော် ရဝၑ္စ ဗဟုတောယာနာံ ရဝတုလျး၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 caraNau vahnikuNPEtApitasupittalasadRzau ravazca bahutOyAnAM ravatulyaH|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

15 ચરણૌ વહ્નિકુણ્ડેતાપિતસુપિત્તલસદૃશૌ રવશ્ચ બહુતોયાનાં રવતુલ્યઃ|

Ver Capítulo Copiar




प्रकाशितवाक्य 1:15
11 Referencias Cruzadas  

अनन्तरं स्वर्गाद् अवरोहन् अपर एको महाबलो दूतो मया दृष्टः, स परिहितमेघस्तस्य शिरश्च मेघधनुषा भूषितं मुखमण्डलञ्च सूर्य्यतुल्यं चरणौ च वह्निस्तम्भसमौ।


अनन्तरं बहुतोयानां रव इव गुरुतरस्तनितस्य च रव इव एको रवः स्वर्गात् मयाश्रावि। मया श्रुतः स रवो वीणावादकानां वीणावादनस्य सदृशः।


ततः परं महाजनतायाः शब्द इव बहुतोयानाञ्च शब्द इव गृरुतरस्तनितानाञ्च शब्द इव शब्दो ऽयं मया श्रुतः, ब्रूत परेश्वरं धन्यं राजत्वं प्राप्तवान् यतः। स परमेश्वरो ऽस्माकं यः सर्व्वशक्तिमान् प्रभुः।


अपरं थुयातीरास्थसमिते र्दूतं प्रतीदं लिख। यस्य लोचने वह्निशिखासदृशे चरणौ च सुपित्तलसङ्काशौ स ईश्वरपुत्रो भाषते,


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos