Biblia Todo Logo
La Biblia Online

- Anuncios -




फिलिप्पियों 4:3 - सत्यवेदः। Sanskrit NT in Devanagari

3 हे मम सत्य सहकारिन् त्वामपि विनीय वदामि एतयोरुपकारस्त्वया क्रियतां यतस्ते क्लीमिनादिभिः सहकारिभिः सार्द्धं सुसंवादप्रचारणाय मम साहाय्यार्थं परिश्रमम् अकुर्व्वतां तेषां सर्व्वेषां नामानि च जीवनपुस्तके लिखितानि विद्यन्ते।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 হে মম সত্য সহকাৰিন্ ৎৱামপি ৱিনীয ৱদামি এতযোৰুপকাৰস্ত্ৱযা ক্ৰিযতাং যতস্তে ক্লীমিনাদিভিঃ সহকাৰিভিঃ সাৰ্দ্ধং সুসংৱাদপ্ৰচাৰণায মম সাহায্যাৰ্থং পৰিশ্ৰমম্ অকুৰ্ৱ্ৱতাং তেষাং সৰ্ৱ্ৱেষাং নামানি চ জীৱনপুস্তকে লিখিতানি ৱিদ্যন্তে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 হে মম সত্য সহকারিন্ ৎৱামপি ৱিনীয ৱদামি এতযোরুপকারস্ত্ৱযা ক্রিযতাং যতস্তে ক্লীমিনাদিভিঃ সহকারিভিঃ সার্দ্ধং সুসংৱাদপ্রচারণায মম সাহায্যার্থং পরিশ্রমম্ অকুর্ৱ্ৱতাং তেষাং সর্ৱ্ৱেষাং নামানি চ জীৱনপুস্তকে লিখিতানি ৱিদ্যন্তে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ဟေ မမ သတျ သဟကာရိန် တွာမပိ ဝိနီယ ဝဒါမိ ဧတယောရုပကာရသ္တွယာ ကြိယတာံ ယတသ္တေ က္လီမိနာဒိဘိး သဟကာရိဘိး သာရ္ဒ္ဓံ သုသံဝါဒပြစာရဏာယ မမ သာဟာယျာရ္ထံ ပရိၑြမမ် အကုရွွတာံ တေၐာံ သရွွေၐာံ နာမာနိ စ ဇီဝနပုသ္တကေ လိခိတာနိ ဝိဒျန္တေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 hE mama satya sahakArin tvAmapi vinIya vadAmi EtayOrupakArastvayA kriyatAM yatastE klIminAdibhiH sahakAribhiH sArddhaM susaMvAdapracAraNAya mama sAhAyyArthaM parizramam akurvvatAM tESAM sarvvESAM nAmAni ca jIvanapustakE likhitAni vidyantE|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

3 હે મમ સત્ય સહકારિન્ ત્વામપિ વિનીય વદામિ એતયોરુપકારસ્ત્વયા ક્રિયતાં યતસ્તે ક્લીમિનાદિભિઃ સહકારિભિઃ સાર્દ્ધં સુસંવાદપ્રચારણાય મમ સાહાય્યાર્થં પરિશ્રમમ્ અકુર્વ્વતાં તેષાં સર્વ્વેષાં નામાનિ ચ જીવનપુસ્તકે લિખિતાનિ વિદ્યન્તે|

Ver Capítulo Copiar




फिलिप्पियों 4:3
28 Referencias Cruzadas  

भूता युष्माकं वशीभवन्ति, एतन्निमित्तत् मा समुल्लसत, स्वर्गे युष्माकं नामानि लिखितानि सन्तीति निमित्तं समुल्लसत।


हे भ्रातर ईश्वरस्य कृपयाहं युष्मान् विनये यूयं स्वं स्वं शरीरं सजीवं पवित्रं ग्राह्यं बलिम् ईश्वरमुद्दिश्य समुत्सृजत, एषा सेवा युष्माकं योग्या।


अपरं प्रभोः सेवायां परिश्रमकारिण्यौ त्रुफेनात्रुफोषे मम नमस्कारं वदत, तथा प्रभोः सेवायाम् अत्यन्तं परिश्रमकारिणी या प्रिया पर्षिस्तां नमस्कारं ज्ञापयध्वं।


अपरं ख्रीष्टसेवायां मम सहकारिणम् ऊर्ब्बाणं मम प्रियतमं स्ताखुञ्च मम नमस्कारं ज्ञापयध्वं।


हे भ्रातरः, मां प्रति यद् यद् घटितं तेन सुसंवादप्रचारस्य बाधा नहि किन्तु वृद्धिरेव जाता तद् युष्मान् ज्ञापयितुं कामयेऽहं।


ये विरोधात् ख्रीष्टं घोषयन्ति ते पवित्रभावात् तन्न कुर्व्वन्तो मम बन्धनानि बहुतरक्लोशदायीनि कर्त्तुम् इच्छन्ति।


यूयं सावधाना भूत्वा ख्रीष्टस्य सुसंवादस्योपयुक्तम् आचारं कुरुध्वं यतोऽहं युष्मान् उपागत्य साक्षात् कुर्व्वन् किं वा दूरे तिष्ठन् युष्माकं यां वार्त्तां श्रोतुम् इच्छामि सेयं यूयम् एकात्मानस्तिष्ठथ, एकमनसा सुसंवादसम्बन्धीयविश्वासस्य पक्षे यतध्वे, विपक्षैश्च केनापि प्रकारेण न व्याकुलीक्रियध्व इति।


युष्माकं सुसंवादभागित्वकारणाद् ईश्वरं धन्यं वदामि।


युष्मान् सर्व्वान् अधि मम तादृशो भावो यथार्थो यतोऽहं कारावस्थायां प्रत्युत्तरकरणे सुसंवादस्य प्रामाण्यकरणे च युष्मान् सर्व्वान् मया सार्द्धम् एकानुग्रहस्य भागिनो मत्वा स्वहृदये धारयामि।


हे इवदिये हे सुन्तुखि युवां प्रभौ एकभावे भवतम् एतद् अहं प्रार्थये।


अस्माकं प्रियः सहदासो युष्माकं कृते च ख्रीष्टस्य विश्वस्तपरिचारको य इपफ्रास्तद् वाक्यं


ततो जगतः सृष्टिकालात् छेदितस्य मेषवत्सस्य जीवनपुस्तके यावतां नामानि लिखितानि न विद्यन्ते ते पृथिवीनिवासिनः सर्व्वे तं पशुं प्रणंस्यन्ति।


त्वया दृष्टो ऽसौ पशुरासीत् नेदानीं वर्त्तते किन्तु रसातलात् तेनोदेतव्यं विनाशश्च गन्तव्यः। ततो येषां नामानि जगतः सृष्टिकालम् आरभ्य जीवनपुस्तके लिखितानि न विद्यन्ते ते पृथिवीनिवासिनो भूतम् अवर्त्तमानमुपस्थास्यन्तञ्च तं पशुं दृष्ट्वाश्चर्य्यं मंस्यन्ते।


अपरं क्षुद्रा महान्तश्च सर्व्वे मृता मया दृष्टाः, ते सिंहासनस्यान्तिके ऽतिष्ठन् ग्रन्थाश्च व्यस्तीर्य्यन्त जीवनपुस्तकाख्यम् अपरम् एकं पुस्तकमपि विस्तीर्णं। तत्र ग्रन्थेषु यद्यत् लिखितं तस्मात् मृतानाम् एकैकस्य स्वक्रियानुयायी विचारः कृतः।


यस्य कस्यचित् नाम जीवनपुस्तके लिखितं नाविद्यत स एव तस्मिन् वह्निह्रदे न्यक्षिप्यत।


परन्त्वपवित्रं घृण्यकृद् अनृतकृद् वा किमपि तन्मध्यं न प्रवेक्ष्यति मेषशावकस्य जीवनपुस्तके येषां नामानि लिखितानि केवलं त एव प्रवेक्ष्यन्ति।


यो जनो जयति स शुभ्रपरिच्छदं परिधापयिष्यन्ते, अहञ्च जीवनग्रन्थात् तस्य नाम नान्तर्धापयिष्यामि किन्तु मत्पितुः साक्षात् तस्य दूतानां साक्षाच्च तस्य नाम स्वीकरिष्यामि।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos