Biblia Todo Logo
La Biblia Online

- Anuncios -




फिलिप्पियों 4:18 - सत्यवेदः। Sanskrit NT in Devanagari

18 किन्तु मम कस्याप्यभावो नास्ति सर्व्वं प्रचुरम् आस्ते यत ईश्वरस्य ग्राह्यं तुष्टिजनकं सुगन्धिनैवेद्यस्वरूपं युष्माकं दानं इपाफ्रदिताद् गृहीत्वाहं परितृप्तोऽस्मि।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 কিন্তু মম কস্যাপ্যভাৱো নাস্তি সৰ্ৱ্ৱং প্ৰচুৰম্ আস্তে যত ঈশ্ৱৰস্য গ্ৰাহ্যং তুষ্টিজনকং সুগন্ধিনৈৱেদ্যস্ৱৰূপং যুষ্মাকং দানং ইপাফ্ৰদিতাদ্ গৃহীৎৱাহং পৰিতৃপ্তোঽস্মি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 কিন্তু মম কস্যাপ্যভাৱো নাস্তি সর্ৱ্ৱং প্রচুরম্ আস্তে যত ঈশ্ৱরস্য গ্রাহ্যং তুষ্টিজনকং সুগন্ধিনৈৱেদ্যস্ৱরূপং যুষ্মাকং দানং ইপাফ্রদিতাদ্ গৃহীৎৱাহং পরিতৃপ্তোঽস্মি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ကိန္တု မမ ကသျာပျဘာဝေါ နာသ္တိ သရွွံ ပြစုရမ် အာသ္တေ ယတ ဤၑွရသျ ဂြာဟျံ တုၐ္ဋိဇနကံ သုဂန္ဓိနဲဝေဒျသွရူပံ ယုၐ္မာကံ ဒါနံ ဣပါဖြဒိတာဒ် ဂၖဟီတွာဟံ ပရိတၖပ္တော'သ္မိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 kintu mama kasyApyabhAvO nAsti sarvvaM pracuram AstE yata Izvarasya grAhyaM tuSTijanakaM sugandhinaivEdyasvarUpaM yuSmAkaM dAnaM ipAphraditAd gRhItvAhaM paritRptO'smi|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

18 કિન્તુ મમ કસ્યાપ્યભાવો નાસ્તિ સર્વ્વં પ્રચુરમ્ આસ્તે યત ઈશ્વરસ્ય ગ્રાહ્યં તુષ્ટિજનકં સુગન્ધિનૈવેદ્યસ્વરૂપં યુષ્માકં દાનં ઇપાફ્રદિતાદ્ ગૃહીત્વાહં પરિતૃપ્તોઽસ્મિ|

Ver Capítulo Copiar




फिलिप्पियों 4:18
15 Referencias Cruzadas  

किन्तु स तं दृष्ट्वा भीतोऽकथयत्, हे प्रभो किं? तदा तमवदत् तव प्रार्थना दानादि च साक्षिस्वरूपं भूत्वेश्वरस्य गोचरमभवत्।


हे भ्रातर ईश्वरस्य कृपयाहं युष्मान् विनये यूयं स्वं स्वं शरीरं सजीवं पवित्रं ग्राह्यं बलिम् ईश्वरमुद्दिश्य समुत्सृजत, एषा सेवा युष्माकं योग्या।


युष्माकं सेवनायाहम् अन्यसमितिभ्यो भृति गृह्लन् धनमपहृतवान्,


एतयोपकारसेवया पवित्रलोकानाम् अर्थाभावस्य प्रतीकारो जायत इति केवलं नहि किन्त्वीश्चरस्य धन्यवादोऽपि बाहुल्येनोत्पाद्यते।


ख्रीष्ट इव प्रेमाचारं कुरुत च, यतः सोऽस्मासु प्रेम कृतवान् अस्माकं विनिमयेन चात्मनिवेदनं कृत्वा ग्राह्यसुगन्धार्थकम् उपहारं बलिञ्चेश्वराच दत्तवान्।


दरिद्रतां भोक्तुं शक्नोमि धनाढ्यताम् अपि भोक्तुं शक्नोमि सर्व्वथा सर्व्वविषयेषु विनीतोऽहं प्रचुरतां क्षुधाञ्च धनं दैन्यञ्चावगतोऽस्मि।


हे भ्रातरः, युष्माकं कृते सर्व्वदा यथायोग्यम् ईश्वरस्य धन्यवादो ऽस्माभिः कर्त्तव्यः, यतो हेतो र्युष्माकं विश्वास उत्तरोत्तरं वर्द्धते परस्परम् एकैकस्य प्रेम च बहुफलं भवति।


अपरञ्च परोपकारो दानञ्च युष्माभि र्न विस्मर्य्यतां यतस्तादृशं बलिदानम् ईश्वराय रोचते।


यूयमपि जीवत्प्रस्तरा इव निचीयमाना आत्मिकमन्दिरं ख्रीष्टेन यीशुना चेश्वरतोषकाणाम् आत्मिकबलीनां दानार्थं पवित्रो याजकवर्गो भवथ।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos