Biblia Todo Logo
La Biblia Online

- Anuncios -




फिलिप्पियों 3:1 - सत्यवेदः। Sanskrit NT in Devanagari

1 हे भ्रातरः, शेषे वदामि यूयं प्रभावानन्दत। पुनः पुनरेकस्य वचो लेखनं मम क्लेशदं नहि युष्मदर्थञ्च भ्रमनाशकं भवति।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 হে ভ্ৰাতৰঃ, শেষে ৱদামি যূযং প্ৰভাৱানন্দত| পুনঃ পুনৰেকস্য ৱচো লেখনং মম ক্লেশদং নহি যুষ্মদৰ্থঞ্চ ভ্ৰমনাশকং ভৱতি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 হে ভ্রাতরঃ, শেষে ৱদামি যূযং প্রভাৱানন্দত| পুনঃ পুনরেকস্য ৱচো লেখনং মম ক্লেশদং নহি যুষ্মদর্থঞ্চ ভ্রমনাশকং ভৱতি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဟေ ဘြာတရး, ၑေၐေ ဝဒါမိ ယူယံ ပြဘာဝါနန္ဒတ၊ ပုနး ပုနရေကသျ ဝစော လေခနံ မမ က္လေၑဒံ နဟိ ယုၐ္မဒရ္ထဉ္စ ဘြမနာၑကံ ဘဝတိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 hE bhrAtaraH, zESE vadAmi yUyaM prabhAvAnandata| punaH punarEkasya vacO lEkhanaM mama klEzadaM nahi yuSmadarthanjca bhramanAzakaM bhavati|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

1 હે ભ્રાતરઃ, શેષે વદામિ યૂયં પ્રભાવાનન્દત| પુનઃ પુનરેકસ્ય વચો લેખનં મમ ક્લેશદં નહિ યુષ્મદર્થઞ્ચ ભ્રમનાશકં ભવતિ|

Ver Capítulo Copiar




फिलिप्पियों 3:1
46 Referencias Cruzadas  

तदा आनन्दत, तथा भृशं ह्लादध्वञ्च, यतः स्वर्गे भूयांसि फलानि लप्स्यध्वे; ते युष्माकं पुरातनान् भविष्यद्वादिनोऽपि तादृग् अताडयन्।


ममात्मा तारकेशे च समुल्लासं प्रगच्छति।


तत् केवलं नहि किन्तु येन मेलनम् अलभामहि तेनास्माकं प्रभुणा यीशुख्रीष्टेन साम्प्रतम् ईश्वरे समानन्दामश्च।


हे भ्रातरः, शेषे वदामि यूयम् आनन्दत सिद्धा भवत परस्परं प्रबोधयत, एकमनसो भवत प्रणयभावम् आचरत। प्रेमशान्त्योराकर ईश्वरो युष्माकं सहायो भूयात्।


अधिकन्तु हे भ्रातरः, यूयं प्रभुना तस्य विक्रमयुक्तशक्त्या च बलवन्तो भवत।


वयमेव छिन्नत्वचो लोका यतो वयम् आत्मनेश्वरं सेवामहे ख्रीष्टेन यीशुना श्लाघामहे शरीरेण च प्रगल्भतां न कुर्व्वामहे।


यूयं प्रभौ सर्व्वदानन्दत। पुन र्वदामि यूयम् आनन्दत।


हे भ्रातरः, शेषे वदामि यद्यत् सत्यम् आदरणीयं न्याय्यं साधु प्रियं सुख्यातम् अन्येण येन केनचित् प्रकारेण वा गुणयुक्तं प्रशंसनीयं वा भवति तत्रैव मनांसि निधध्वं।


हे भ्रातरः, युष्माभिः कीदृग् आचरितव्यं ईश्वराय रोचितव्यञ्च तदध्यस्मत्तो या शिक्षा लब्धा तदनुसारात् पुनरतिशयं यत्नः क्रियतामिति वयं प्रभुयीशुना युष्मान् विनीयादिशामः।


हे मम भ्रातरः, यूयं यदा बहुविधपरीक्षाषु निपतत तदा तत् पूर्णानन्दस्य कारणं मन्यध्वं।


विशेषतो यूयं सर्व्व एकमनसः परदुःखै र्दुःखिता भ्रातृप्रमिणः कृपावन्तः प्रीतिभावाश्च भवत।


किन्तु ख्रीष्टेन क्लेशानां सहभागित्वाद् आनन्दत तेन तस्य प्रतापप्रकाशेऽप्याननन्देन प्रफुल्ला भविष्यथ।


हे प्रियतमाः, यूयं यथा पवित्रभविष्यद्वक्तृभिः पूर्व्वोक्तानि वाक्यानि त्रात्रा प्रभुना प्रेरितानाम् अस्माकम् आदेशञ्च सारथ तथा युष्मान् स्मारयित्वा


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos