Biblia Todo Logo
La Biblia Online

- Anuncios -




फिलिप्पियों 2:25 - सत्यवेदः। Sanskrit NT in Devanagari

25 अपरं य इपाफ्रदीतो मम भ्राता कर्म्मयुद्धाभ्यां मम सहायश्च युष्माकं दूतो मदीयोपकाराय प्रतिनिधिश्चास्ति युष्मत्समीपे तस्य प्रेषणम् आवश्यकम् अमन्ये।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 অপৰং য ইপাফ্ৰদীতো মম ভ্ৰাতা কৰ্ম্মযুদ্ধাভ্যাং মম সহাযশ্চ যুষ্মাকং দূতো মদীযোপকাৰায প্ৰতিনিধিশ্চাস্তি যুষ্মৎসমীপে তস্য প্ৰেষণম্ আৱশ্যকম্ অমন্যে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 অপরং য ইপাফ্রদীতো মম ভ্রাতা কর্ম্মযুদ্ধাভ্যাং মম সহাযশ্চ যুষ্মাকং দূতো মদীযোপকারায প্রতিনিধিশ্চাস্তি যুষ্মৎসমীপে তস্য প্রেষণম্ আৱশ্যকম্ অমন্যে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 အပရံ ယ ဣပါဖြဒီတော မမ ဘြာတာ ကရ္မ္မယုဒ္ဓါဘျာံ မမ သဟာယၑ္စ ယုၐ္မာကံ ဒူတော မဒီယောပကာရာယ ပြတိနိဓိၑ္စာသ္တိ ယုၐ္မတ္သမီပေ တသျ ပြေၐဏမ် အာဝၑျကမ် အမနျေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 aparaM ya ipAphradItO mama bhrAtA karmmayuddhAbhyAM mama sahAyazca yuSmAkaM dUtO madIyOpakArAya pratinidhizcAsti yuSmatsamIpE tasya prESaNam Avazyakam amanyE|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

25 અપરં ય ઇપાફ્રદીતો મમ ભ્રાતા કર્મ્મયુદ્ધાભ્યાં મમ સહાયશ્ચ યુષ્માકં દૂતો મદીયોપકારાય પ્રતિનિધિશ્ચાસ્તિ યુષ્મત્સમીપે તસ્ય પ્રેષણમ્ આવશ્યકમ્ અમન્યે|

Ver Capítulo Copiar




फिलिप्पियों 2:25
19 Referencias Cruzadas  

अहं युष्मानतियथार्थं वदामि, प्रभो र्दासो न महान् प्रेरकाच्च प्रेरितो न महान्।


त्वं यथा मां जगति प्रैरयस्तथाहमपि तान् जगति प्रैरयं।


अपरञ्च ख्रीष्टस्य यीशोः कर्म्मणि मम सहकारिणौ मम प्राणरक्षार्थञ्च स्वप्राणान् पणीकृतवन्तौ यौ प्रिष्किल्लाक्किलौ तौ मम नमस्कारं ज्ञापयध्वं।


अपरं ख्रीष्टसेवायां मम सहकारिणम् ऊर्ब्बाणं मम प्रियतमं स्ताखुञ्च मम नमस्कारं ज्ञापयध्वं।


आवामीश्वरेण सह कर्म्मकारिणौ, ईश्वरस्य यत् क्षेत्रम् ईश्वरस्य या निर्म्मितिः सा यूयमेव।


सत्यपि स्वभ्रातुस्तीतस्याविद्यमानत्वात् मदीयात्मनः कापि शान्ति र्न बभूव, तस्माद् अहं तान् विसर्ज्जनं याचित्वा माकिदनियादेशं गन्तुं प्रस्थानम् अकरवं।


यतः स युष्मान् सर्व्वान् अकाङ्क्षत युष्माभिस्तस्य रोगस्य वार्त्ताश्रावीति बुद्ध्वा पर्य्यशोचच्च।


किन्तु मम कस्याप्यभावो नास्ति सर्व्वं प्रचुरम् आस्ते यत ईश्वरस्य ग्राह्यं तुष्टिजनकं सुगन्धिनैवेद्यस्वरूपं युष्माकं दानं इपाफ्रदिताद् गृहीत्वाहं परितृप्तोऽस्मि।


हे मम सत्य सहकारिन् त्वामपि विनीय वदामि एतयोरुपकारस्त्वया क्रियतां यतस्ते क्लीमिनादिभिः सहकारिभिः सार्द्धं सुसंवादप्रचारणाय मम साहाय्यार्थं परिश्रमम् अकुर्व्वतां तेषां सर्व्वेषां नामानि च जीवनपुस्तके लिखितानि विद्यन्ते।


अस्माकं प्रियः सहदासो युष्माकं कृते च ख्रीष्टस्य विश्वस्तपरिचारको य इपफ्रास्तद् वाक्यं


केवलमेत ईश्वरराज्ये मम सान्त्वनाजनकाः सहकारिणोऽभवन्।


स्वभ्रातरं ख्रीष्टस्य सुसंवादे सहकारिणञ्चेश्वरस्य परिचारकं तीमथियं युष्मत्समीपम् अप्रेषयं।


मम सहकारिणो मार्क आरिष्टार्खो दीमा लूकश्च त्वां नमस्कारं वेदयन्ति।


हे स्वर्गीयस्याह्वानस्य सहभागिनः पवित्रभ्रातरः, अस्माकं धर्म्मप्रतिज्ञाया दूतोऽग्रसरश्च यो यीशुस्तम् आलोचध्वं।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos