Biblia Todo Logo
La Biblia Online

- Anuncios -




फिलिप्पियों 2:20 - सत्यवेदः। Sanskrit NT in Devanagari

20 यः सत्यरूपेण युष्माकं हितं चिन्तयति तादृश एकभावस्तस्मादन्यः कोऽपि मम सन्निधौ नास्ति।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 যঃ সত্যৰূপেণ যুষ্মাকং হিতং চিন্তযতি তাদৃশ একভাৱস্তস্মাদন্যঃ কোঽপি মম সন্নিধৌ নাস্তি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 যঃ সত্যরূপেণ যুষ্মাকং হিতং চিন্তযতি তাদৃশ একভাৱস্তস্মাদন্যঃ কোঽপি মম সন্নিধৌ নাস্তি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ယး သတျရူပေဏ ယုၐ္မာကံ ဟိတံ စိန္တယတိ တာဒၖၑ ဧကဘာဝသ္တသ္မာဒနျး ကော'ပိ မမ သန္နိဓော် နာသ္တိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 yaH satyarUpENa yuSmAkaM hitaM cintayati tAdRza EkabhAvastasmAdanyaH kO'pi mama sannidhau nAsti|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

20 યઃ સત્યરૂપેણ યુષ્માકં હિતં ચિન્તયતિ તાદૃશ એકભાવસ્તસ્માદન્યઃ કોઽપિ મમ સન્નિધૌ નાસ્તિ|

Ver Capítulo Copiar




फिलिप्पियों 2:20
16 Referencias Cruzadas  

वैतनिकः पलायते यतः स वेतनार्थी मेषार्थं न चिन्तयति।


स दरिद्रलोकार्थम् अचिन्तयद् इति न, किन्तु स चौर एवं तन्निकटे मुद्रासम्पुटकस्थित्या तन्मध्ये यदतिष्ठत् तदपाहरत् तस्मात् कारणाद् इमां कथामकथयत्।


सहिष्णुतासान्त्वनयोराकरो य ईश्वरः स एवं करोतु यत् प्रभु र्यीशुख्रीष्ट इव युष्माकम् एकजनोऽन्यजनेन सार्द्धं मनस ऐक्यम् आचरेत्;


तिमथि र्यदि युष्माकं समीपम् आगच्छेत् तर्हि येन निर्भयं युष्मन्मध्ये वर्त्तेत तत्र युष्माभि र्मनो निधीयतां यस्माद् अहं यादृक् सोऽपि तादृक् प्रभोः कर्म्मणे यतते।


एकभावा एकप्रेमाण एकमनस एकचेष्टाश्च भवत।


किन्तु तस्य परीक्षितत्वं युष्माभि र्ज्ञायते यतः पुत्रो यादृक् पितुः सहकारी भवति तथैव सुसंवादस्य परिचर्य्यायां स मम सहकारी जातः।


केवलमेत ईश्वरराज्ये मम सान्त्वनाजनकाः सहकारिणोऽभवन्।


अस्माकं तात ईश्वरोऽस्माकं प्रभु र्यीशुख्रीष्टश्च त्वयि अनुग्रहं दयां शान्तिञ्च कुर्य्यास्तां।


एतानि वाक्यानि यदि त्वं भ्रातृन् ज्ञापयेस्तर्हि यीशुख्रीष्टस्योत्तम्ः परिचारको भविष्यसि यो विश्वासो हितोपदेशश्च त्वया गृहीतस्तदीयवाक्यैराप्यायिष्यसे च।


तव तं निष्कपटं विश्वासं मनसि कुर्व्वन् तवाश्रुपातं स्मरन् यथानन्देन प्रफल्लो भवेयं तदर्थं तव दर्शनम् आकाङ्क्षे।


ममोपदेशः शिष्टताभिप्रायो विश्वासो र्धर्य्यं प्रेम सहिष्णुतोपद्रवः क्लेशा


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos