Biblia Todo Logo
La Biblia Online

- Anuncios -




फिलिप्पियों 2:19 - सत्यवेदः। Sanskrit NT in Devanagari

19 युष्माकम् अवस्थाम् अवगत्याहमपि यत् सान्त्वनां प्राप्नुयां तदर्थं तीमथियं त्वरया युष्मत्समीपं प्रेषयिष्यामीति प्रभौ प्रत्याशां कुर्व्वे।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 যুষ্মাকম্ অৱস্থাম্ অৱগত্যাহমপি যৎ সান্ত্ৱনাং প্ৰাপ্নুযাং তদৰ্থং তীমথিযং ৎৱৰযা যুষ্মৎসমীপং প্ৰেষযিষ্যামীতি প্ৰভৌ প্ৰত্যাশাং কুৰ্ৱ্ৱে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 যুষ্মাকম্ অৱস্থাম্ অৱগত্যাহমপি যৎ সান্ত্ৱনাং প্রাপ্নুযাং তদর্থং তীমথিযং ৎৱরযা যুষ্মৎসমীপং প্রেষযিষ্যামীতি প্রভৌ প্রত্যাশাং কুর্ৱ্ৱে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 ယုၐ္မာကမ် အဝသ္ထာမ် အဝဂတျာဟမပိ ယတ် သာန္တွနာံ ပြာပ္နုယာံ တဒရ္ထံ တီမထိယံ တွရယာ ယုၐ္မတ္သမီပံ ပြေၐယိၐျာမီတိ ပြဘော် ပြတျာၑာံ ကုရွွေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 yuSmAkam avasthAm avagatyAhamapi yat sAntvanAM prApnuyAM tadarthaM tImathiyaM tvarayA yuSmatsamIpaM prESayiSyAmIti prabhau pratyAzAM kurvvE|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

19 યુષ્માકમ્ અવસ્થામ્ અવગત્યાહમપિ યત્ સાન્ત્વનાં પ્રાપ્નુયાં તદર્થં તીમથિયં ત્વરયા યુષ્મત્સમીપં પ્રેષયિષ્યામીતિ પ્રભૌ પ્રત્યાશાં કુર્વ્વે|

Ver Capítulo Copiar




फिलिप्पियों 2:19
22 Referencias Cruzadas  

यान्येतानि वचनानि यिशयियभविष्यद्वादिना प्रोक्तान्यासन्, तानि सफलान्यभवन्।


पौलो दर्ब्बीलुस्त्रानगरयोरुपस्थितोभवत् तत्र तीमथियनामा शिष्य एक आसीत्; स विश्वासिन्या यिहूदीयाया योषितो गर्ब्भजातः किन्तु तस्य पितान्यदेशीयलोकः।


अपर यीशायियोऽपि लिलेख, यीशयस्य तु यत् मूलं तत् प्रकाशिष्यते तदा। सर्व्वजातीयनृणाञ्च शासकः समुदेष्यति। तत्रान्यदेशिलोकैश्च प्रत्याशा प्रकरिष्यते॥


मम सहकारी तीमथियो मम ज्ञातयो लूकियो यासोन् सोसिपात्रश्चेमे युष्मान् नमस्कुर्व्वन्ते।


इत्यर्थं सर्व्वेषु धर्म्मसमाजेषु सर्व्वत्र ख्रीष्टधर्म्मयोग्या ये विधयो मयोपदिश्यन्ते तान् यो युष्मान् स्मारयिष्यत्येवम्भूतं प्रभोः कृते प्रियं विश्वासिनञ्च मदीयतनयं तीमथियं युष्माकं समीपं प्रेषितवानहं।


यूयमपि सत्यं वाक्यम् अर्थतो युष्मत्परित्राणस्य सुसंवादं निशम्य तस्मिन्नेव ख्रीष्टे विश्वसितवन्तः प्रतिज्ञातेन पवित्रेणात्मना मुद्रयेवाङ्किताश्च।


पौलतीमथिनामानौ यीशुख्रीष्टस्य दासौ फिलिपिनगरस्थान् ख्रीष्टयीशोः सर्व्वान् पवित्रलोकान् समितेरध्यक्षान् परिचारकांश्च प्रति पत्रं लिखतः।


तद्वद् यूयमप्यानन्दत मदीयानन्दस्यांशिनो भवत च।


अतएव यूयं तं विलोक्य यत् पुनरानन्देत ममापि दुःखस्य ह्रासो यद् भवेत् तदर्थम् अहं त्वरया तम् अप्रेषयं।


स्वभ्रातरं ख्रीष्टस्य सुसंवादे सहकारिणञ्चेश्वरस्य परिचारकं तीमथियं युष्मत्समीपम् अप्रेषयं।


तस्मात् परीक्षकेण युष्मासु परीक्षितेष्वस्माकं परिश्रमो विफलो भविष्यतीति भयं सोढुं यदाहं नाशक्नुवं तदा युष्माकं विश्वासस्य तत्त्वावधारणाय तम् अप्रेषयं।


हे भ्रातरः, युष्माकं कृते सर्व्वदा यथायोग्यम् ईश्वरस्य धन्यवादो ऽस्माभिः कर्त्तव्यः, यतो हेतो र्युष्माकं विश्वास उत्तरोत्तरं वर्द्धते परस्परम् एकैकस्य प्रेम च बहुफलं भवति।


तस्मात् कारणात् ममायं क्लेशो भवति तेन मम लज्जा न जायते यतोऽहं यस्मिन् विश्वसितवान् तमवगतोऽस्मि महादिनं यावत् ममोपनिधे र्गोपनस्य शक्तिस्तस्य विद्यत इति निश्चितं जानामि।


तदनुक्त्वा युष्माकम् इदं कथनीयं प्रभोरिच्छातो वयं यदि जीवामस्तर्ह्येतत् कर्म्म तत् कर्म्म वा करिष्याम इति।


यतस्तेनैव मृतगणात् तस्योत्थापयितरि तस्मै गौरवदातरि चेश्वरे विश्वसिथ तस्माद् ईश्वरे युष्माकं विश्वासः प्रत्याशा चास्ते।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos