Biblia Todo Logo
La Biblia Online

- Anuncios -




फिलिप्पियों 1:22 - सत्यवेदः। Sanskrit NT in Devanagari

22 किन्तु यदि शरीरे मया जीवितव्यं तर्हि तत् कर्म्मफलं फलिष्यति तस्मात् किं वरितव्यं तन्मया न ज्ञायते।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 কিন্তু যদি শৰীৰে মযা জীৱিতৱ্যং তৰ্হি তৎ কৰ্ম্মফলং ফলিষ্যতি তস্মাৎ কিং ৱৰিতৱ্যং তন্মযা ন জ্ঞাযতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 কিন্তু যদি শরীরে মযা জীৱিতৱ্যং তর্হি তৎ কর্ম্মফলং ফলিষ্যতি তস্মাৎ কিং ৱরিতৱ্যং তন্মযা ন জ্ঞাযতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ကိန္တု ယဒိ ၑရီရေ မယာ ဇီဝိတဝျံ တရှိ တတ် ကရ္မ္မဖလံ ဖလိၐျတိ တသ္မာတ် ကိံ ဝရိတဝျံ တန္မယာ န ဇ္ဉာယတေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 kintu yadi zarIrE mayA jIvitavyaM tarhi tat karmmaphalaM phaliSyati tasmAt kiM varitavyaM tanmayA na jnjAyatE|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

22 કિન્તુ યદિ શરીરે મયા જીવિતવ્યં તર્હિ તત્ કર્મ્મફલં ફલિષ્યતિ તસ્માત્ કિં વરિતવ્યં તન્મયા ન જ્ઞાયતે|

Ver Capítulo Copiar




फिलिप्पियों 1:22
14 Referencias Cruzadas  

हे भ्रातरो यूयं युष्माकम् अधिपतयश्च अज्ञात्वा कर्म्माण्येतानि कृतवन्त इदानीं ममैष बोधो जायते।


हे भ्रातृगण भिन्नदेशीयलोकानां मध्ये यद्वत् तद्वद् युष्माकं मध्येपि यथा फलं भुञ्जे तदभिप्रायेण मुहुर्मुहु र्युष्माकं समीपं गन्तुम् उद्यतोऽहं किन्तु यावद् अद्य तस्मिन् गमने मम विघ्नो जात इति यूयं यद् अज्ञातास्तिष्ठथ तदहम् उचितं न बुध्ये।


ईश्वरेण पूर्व्वं ये प्रदृष्टास्ते स्वकीयलोका अपसारिता इति नहि। अपरम् एलियोपाख्याने शास्त्रे यल्लिखितम् आस्ते तद् यूयं किं न जानीथ?


यतः शरीरे चरन्तोऽपि वयं शारीरिकं युद्धं न कुर्म्मः।


ख्रीष्टेन सार्द्धं क्रुशे हतोऽस्मि तथापि जीवामि किन्त्वहं जीवामीति नहि ख्रीष्ट एव मदन्त र्जीवति। साम्प्रतं सशरीरेण मया यज्जीवितं धार्य्यते तत् मम दयाकारिणि मदर्थं स्वीयप्राणत्यागिनि चेश्वरपुत्रे विश्वसता मया धार्य्यते।


द्वाभ्याम् अहं सम्पीड्ये, देहवासत्यजनाय ख्रीष्टेन सहवासाय च ममाभिलाषो भवति यतस्तत् सर्व्वोत्तमं।


किन्तु देहे ममावस्थित्या युष्माकम् अधिकप्रयोजनं।


युष्माकं लायदिकेयास्थभ्रातृणाञ्च कृते यावन्तो भ्रातरश्च मम शारीरिकमुखं न दृष्टवन्तस्तेषां कृते मम कियान् यत्नो भवति तद् युष्मान् ज्ञापयितुम् इच्छामि।


इतिभावेन यूयमपि सुसज्जीभूय देहवासस्यावशिष्टं समयं पुनर्मानवानाम् इच्छासाधनार्थं नहि किन्त्वीश्वरस्येच्छासाधनार्थं यापयत।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos