Biblia Todo Logo
La Biblia Online

- Anuncios -




फिलेमोन 1:19 - सत्यवेदः। Sanskrit NT in Devanagari

19 अहं तत् परिशोत्स्यामि, एतत् पौलोऽहं स्वहस्तेन लिखामि, यतस्त्वं स्वप्राणान् अपि मह्यं धारयसि तद् वक्तुं नेच्छामि।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 অহং তৎ পৰিশোৎস্যামি, এতৎ পৌলোঽহং স্ৱহস্তেন লিখামি, যতস্ত্ৱং স্ৱপ্ৰাণান্ অপি মহ্যং ধাৰযসি তদ্ ৱক্তুং নেচ্ছামি|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 অহং তৎ পরিশোৎস্যামি, এতৎ পৌলোঽহং স্ৱহস্তেন লিখামি, যতস্ত্ৱং স্ৱপ্রাণান্ অপি মহ্যং ধারযসি তদ্ ৱক্তুং নেচ্ছামি|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 အဟံ တတ် ပရိၑောတ္သျာမိ, ဧတတ် ပေါ်လော'ဟံ သွဟသ္တေန လိခါမိ, ယတသ္တွံ သွပြာဏာန် အပိ မဟျံ ဓာရယသိ တဒ် ဝက္တုံ နေစ္ဆာမိ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 ahaM tat parizOtsyAmi, Etat paulO'haM svahastEna likhAmi, yatastvaM svaprANAn api mahyaM dhArayasi tad vaktuM nEcchAmi|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

19 અહં તત્ પરિશોત્સ્યામિ, એતત્ પૌલોઽહં સ્વહસ્તેન લિખામિ, યતસ્ત્વં સ્વપ્રાણાન્ અપિ મહ્યં ધારયસિ તદ્ વક્તું નેચ્છામિ|

Ver Capítulo Copiar




फिलेमोन 1:19
14 Referencias Cruzadas  

अपरम् एतत्पत्रलेखकस्तर्त्तियनामाहमपि प्रभो र्नाम्ना युष्मान् नमस्करोमि।


यतः ख्रीष्टधर्म्मे यद्यपि युष्माकं दशसहस्राणि विनेतारो भवन्ति तथापि बहवो जनका न भवन्ति यतोऽहमेव सुसंवादेन यीशुख्रीष्टे युष्मान् अजनयं।


युष्मत्प्रत्यक्षे नम्रः किन्तु परोक्षे प्रगल्भः पौलोऽहं ख्रीष्टस्य क्षान्त्या विनीत्या च युष्मान् प्रार्थये।


यूयमेवास्माकं प्रशंसापत्रं तच्चास्माकम् अन्तःकरणेषु लिखितं सर्व्वमानवैश्च ज्ञेयं पठनीयञ्च।


यस्मात् मया सार्द्धं कैश्चित् माकिदनीयभ्रातृभिरागत्य यूयमनुद्यता इति यदि दृश्यते तर्हि तस्माद् दृढविश्वासाद् युष्माकं लज्जा जनिष्यत इत्यस्माभि र्न वक्तव्यं किन्त्वस्माकमेव लज्जा जनिष्यते।


पश्यताहं पौलो युष्मान् वदामि यदि छिन्नत्वचो भवथ तर्हि ख्रीष्टेन किमपि नोपकारिष्यध्वे।


हे भ्रातरः, अहं स्वहस्तेन युष्मान् प्रति कियद्वृहत् पत्रं लिखितवान् तद् युष्माभि र्दृश्यतां।


अस्माकं तात ईश्वरोऽस्माकं प्रभु र्यीशुख्रीष्टश्च त्वयि अनुग्रहं दयां शान्तिञ्च कुर्य्यास्तां।


मम त्रातुरीश्वरस्याज्ञया च तस्य घोषणं मयि समर्पितम् अभूत्। अस्माकं तात ईश्वरः परित्राता प्रभु र्यीशुख्रीष्टश्च तुभ्यम् अनुग्रहं दयां शान्तिञ्च वितरतु।


तेन यदि तव किमप्यपराद्धं तुभ्यं किमपि धार्य्यते वा तर्हि तत् ममेति विदित्वा गणय।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos