Biblia Todo Logo
La Biblia Online

- Anuncios -




फिलेमोन 1:16 - सत्यवेदः। Sanskrit NT in Devanagari

16 पुन र्दासमिव लप्स्यसे तन्नहि किन्तु दासात् श्रेष्ठं मम प्रियं तव च शारीरिकसम्बन्धात् प्रभुसम्बन्धाच्च ततोऽधिकं प्रियं भ्रातरमिव।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 পুন ৰ্দাসমিৱ লপ্স্যসে তন্নহি কিন্তু দাসাৎ শ্ৰেষ্ঠং মম প্ৰিযং তৱ চ শাৰীৰিকসম্বন্ধাৎ প্ৰভুসম্বন্ধাচ্চ ততোঽধিকং প্ৰিযং ভ্ৰাতৰমিৱ|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 পুন র্দাসমিৱ লপ্স্যসে তন্নহি কিন্তু দাসাৎ শ্রেষ্ঠং মম প্রিযং তৱ চ শারীরিকসম্বন্ধাৎ প্রভুসম্বন্ধাচ্চ ততোঽধিকং প্রিযং ভ্রাতরমিৱ|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ပုန ရ္ဒာသမိဝ လပ္သျသေ တန္နဟိ ကိန္တု ဒါသာတ် ၑြေၐ္ဌံ မမ ပြိယံ တဝ စ ၑာရီရိကသမ္ဗန္ဓာတ် ပြဘုသမ္ဗန္ဓာစ္စ တတော'ဓိကံ ပြိယံ ဘြာတရမိဝ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 puna rdAsamiva lapsyasE tannahi kintu dAsAt zrESThaM mama priyaM tava ca zArIrikasambandhAt prabhusambandhAcca tatO'dhikaM priyaM bhrAtaramiva|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

16 પુન ર્દાસમિવ લપ્સ્યસે તન્નહિ કિન્તુ દાસાત્ શ્રેષ્ઠં મમ પ્રિયં તવ ચ શારીરિકસમ્બન્ધાત્ પ્રભુસમ્બન્ધાચ્ચ તતોઽધિકં પ્રિયં ભ્રાતરમિવ|

Ver Capítulo Copiar




फिलेमोन 1:16
10 Referencias Cruzadas  

किन्तु यूयं गुरव इति सम्बोधनीया मा भवत, यतो युष्माकम् एकः ख्रीष्टएव गुरु


ततो ऽननियो गत्वा गृहं प्रविश्य तस्य गात्रे हस्तार्प्रणं कृत्वा कथितवान्, हे भ्रातः शौल त्वं यथा दृष्टिं प्राप्नोषि पवित्रेणात्मना परिपूर्णो भवसि च, तदर्थं तवागमनकाले यः प्रभुयीशुस्तुभ्यं दर्शनम् अददात् स मां प्रेषितवान्।


यतः प्रभुनाहूतो यो दासः स प्रभो र्मोचितजनः। तद्वद् तेनाहूतः स्वतन्त्रो जनोऽपि ख्रीष्टस्य दास एव।


हे दासाः, यूयं सर्व्वविषय ऐहिकप्रभूनाम् आज्ञाग्राहिणो भवत दृष्टिगोचरीयसेवया मानवेभ्यो रोचितुं मा यतध्वं किन्तु सरलान्तःकरणैः प्रभो र्भाीत्या कार्य्यं कुरुध्वं।


येषाञ्च स्वामिनो विश्वासिनः भवन्ति तैस्ते भ्रातृत्वात् नावज्ञेयाः किन्तु ते कर्म्मफलभोगिनो विश्वासिनः प्रियाश्च भवन्तीति हेतोः सेवनीया एव, त्वम् एतानि शिक्षय समुपदिश च।


हे स्वर्गीयस्याह्वानस्य सहभागिनः पवित्रभ्रातरः, अस्माकं धर्म्मप्रतिज्ञाया दूतोऽग्रसरश्च यो यीशुस्तम् आलोचध्वं।


यीशुरभिषिक्तस्त्रातेति यः कश्चिद् विश्वासिति स ईश्वरात् जातः; अपरं यः कश्चित् जनयितरि प्रीयते स तस्मात् जाते जने ऽपि प्रीयते।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos