Biblia Todo Logo
La Biblia Online

- Anuncios -




फिलेमोन 1:14 - सत्यवेदः। Sanskrit NT in Devanagari

14 किन्तु तव सौजन्यं यद् बलेन न भूत्वा स्वेच्छायाः फलं भवेत् तदर्थं तव सम्मतिं विना किमपि कर्त्तव्यं नामन्ये।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 কিন্তু তৱ সৌজন্যং যদ্ বলেন ন ভূৎৱা স্ৱেচ্ছাযাঃ ফলং ভৱেৎ তদৰ্থং তৱ সম্মতিং ৱিনা কিমপি কৰ্ত্তৱ্যং নামন্যে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 কিন্তু তৱ সৌজন্যং যদ্ বলেন ন ভূৎৱা স্ৱেচ্ছাযাঃ ফলং ভৱেৎ তদর্থং তৱ সম্মতিং ৱিনা কিমপি কর্ত্তৱ্যং নামন্যে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ကိန္တု တဝ သော်ဇနျံ ယဒ် ဗလေန န ဘူတွာ သွေစ္ဆာယား ဖလံ ဘဝေတ် တဒရ္ထံ တဝ သမ္မတိံ ဝိနာ ကိမပိ ကရ္တ္တဝျံ နာမနျေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 kintu tava saujanyaM yad balEna na bhUtvA svEcchAyAH phalaM bhavEt tadarthaM tava sammatiM vinA kimapi karttavyaM nAmanyE|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

14 કિન્તુ તવ સૌજન્યં યદ્ બલેન ન ભૂત્વા સ્વેચ્છાયાઃ ફલં ભવેત્ તદર્થં તવ સમ્મતિં વિના કિમપિ કર્ત્તવ્યં નામન્યે|

Ver Capítulo Copiar




फिलेमोन 1:14
10 Referencias Cruzadas  

इच्छुकेन तत् कुर्व्वता मया फलं लप्स्यते किन्त्वनिच्छुकेऽपि मयि तत्कर्म्मणो भारोऽर्पितोऽस्ति।


निजधनव्ययेन कः संग्रामं करोति? को वा द्राक्षाक्षेत्रं कृत्वा तत्फलानि न भुङ्क्ते? को वा पशुव्रजं पालयन् तत्पयो न पिवति?


वयं युष्माकं विश्वासस्य नियन्तारो न भवामः किन्तु युष्माकम् आनन्दस्य सहाया भवामः, यस्माद् विश्वासे युष्माकं स्थिति र्भवति।


यस्मिन् इच्छुकता विद्यते तेन यन्न धार्य्यते तस्मात् सोऽनुगृह्यत इति नहि किन्तु यद् धार्य्यते तस्मादेव।


अतः प्राक् प्रतिज्ञातं युष्माकं दानं यत् सञ्चितं भवेत् तच्च यद् ग्राहकतायाः फलम् अभूत्वा दानशीलताया एव फलं भवेत् तदर्थं ममाग्रे गमनाय तत्सञ्चयनाय च तान् भ्रातृन् आदेष्टुमहं प्रयोजनम् अमन्ये।


एकैकेन स्वमनसि यथा निश्चीयते तथैव दीयतां केनापि कातरेण भीतेन वा न दीयतां यत ईश्वरो हृष्टमानसे दातरि प्रीयते।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos