Biblia Todo Logo
La Biblia Online

- Anuncios -




फिलेमोन 1:12 - सत्यवेदः। Sanskrit NT in Devanagari

12 तमेवाहं तव समीपं प्रेषयामि, अतो मदीयप्राणस्वरूपः स त्वयानुगृह्यतां।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 তমেৱাহং তৱ সমীপং প্ৰেষযামি, অতো মদীযপ্ৰাণস্ৱৰূপঃ স ৎৱযানুগৃহ্যতাং|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 তমেৱাহং তৱ সমীপং প্রেষযামি, অতো মদীযপ্রাণস্ৱরূপঃ স ৎৱযানুগৃহ্যতাং|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တမေဝါဟံ တဝ သမီပံ ပြေၐယာမိ, အတော မဒီယပြာဏသွရူပး သ တွယာနုဂၖဟျတာံ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tamEvAhaM tava samIpaM prESayAmi, atO madIyaprANasvarUpaH sa tvayAnugRhyatAM|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

12 તમેવાહં તવ સમીપં પ્રેષયામિ, અતો મદીયપ્રાણસ્વરૂપઃ સ ત્વયાનુગૃહ્યતાં|

Ver Capítulo Copiar




फिलेमोन 1:12
10 Referencias Cruzadas  

अपरञ्च युष्मासु प्रार्थयितुं समुत्थितेषु यदि कोपि युष्माकम् अपराधी तिष्ठति, तर्हि तं क्षमध्वं, तथा कृते युष्माकं स्वर्गस्थः पितापि युष्माकमागांमि क्षमिष्यते।


पश्चात् स उत्थाय पितुः समीपं जगाम; ततस्तस्य पितातिदूरे तं निरीक्ष्य दयाञ्चक्रे, धावित्वा तस्य कण्ठं गृहीत्वा तं चुचुम्ब च।


यूयं परस्परं हितैषिणः कोमलान्तःकरणाश्च भवत। अपरम् ईश्वरः ख्रीष्टेन यद्वद् युष्माकं दोषान् क्षमितवान् तद्वद् यूयमपि परस्परं क्षमध्वं।


स पूर्व्वं तवानुपकारक आसीत् किन्त्विदानीं तव मम चोपकारी भवति।


सुसंवादस्य कृते शृङ्खलबद्धोऽहं परिचारकमिव तं स्वसन्निधौ वर्त्तयितुम् ऐच्छं।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos