Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 9:38 - सत्यवेदः। Sanskrit NT in Devanagari

38 क्षेत्रं प्रत्यपरान् छेदकान् प्रहेतुं शस्यस्वामिनं प्रार्थयध्वम्।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

38 ক্ষেত্ৰং প্ৰত্যপৰান্ ছেদকান্ প্ৰহেতুং শস্যস্ৱামিনং প্ৰাৰ্থযধ্ৱম্|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

38 ক্ষেত্রং প্রত্যপরান্ ছেদকান্ প্রহেতুং শস্যস্ৱামিনং প্রার্থযধ্ৱম্|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

38 က္ၐေတြံ ပြတျပရာန် ဆေဒကာန် ပြဟေတုံ ၑသျသွာမိနံ ပြာရ္ထယဓွမ်၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

38 kSEtraM pratyaparAn chEdakAn prahEtuM zasyasvAminaM prArthayadhvam|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

38 ક્ષેત્રં પ્રત્યપરાન્ છેદકાન્ પ્રહેતું શસ્યસ્વામિનં પ્રાર્થયધ્વમ્|

Ver Capítulo Copiar




मत्ती 9:38
15 Referencias Cruzadas  

शस्यानि प्रचुराणि सन्ति, किन्तु छेत्तारः स्तोकाः।


यीशुः पुनरवदद् युष्माकं कल्याणं भूयात् पिता यथा मां प्रैषयत् तथाहमपि युष्मान् प्रेषयामि।


मासचतुष्टये जाते शस्यकर्त्तनसमयो भविष्यतीति वाक्यं युष्माभिः किं नोद्यते? किन्त्वहं वदामि, शिर उत्तोल्य क्षेत्राणि प्रति निरीक्ष्य पश्यत, इदानीं कर्त्तनयोग्यानि शुक्लवर्णान्यभवन्।


ते यदोपवासं कृत्वेश्वरम् असेवन्त तस्मिन् समये पवित्र आत्मा कथितवान् अहं यस्मिन् कर्म्मणि बर्णब्बाशैलौ नियुक्तवान् तत्कर्म्म कर्त्तुं तौ पृथक् कुरुत।


अन्यच्च ये विकीर्णा अभवन् ते सर्व्वत्र भ्रमित्वा सुसंवादं प्राचारयन्।


केचित् केचित् समितावीश्वरेण प्रथमतः प्रेरिता द्वितीयत ईश्वरीयादेशवक्तारस्तृतीयत उपदेष्टारो नियुक्ताः, ततः परं केभ्योऽपि चित्रकार्य्यसाधनसामर्थ्यम् अनामयकरणशक्तिरुपकृतौ लोकशासने वा नैपुण्यं नानाभाषाभाषणसामर्थ्यं वा तेन व्यतारि।


स एव च कांश्चन प्रेरितान् अपरान् भविष्यद्वादिनोऽपरान् सुसंवादप्रचारकान् अपरान् पालकान् उपदेशकांश्च नियुक्तवान्।


हे भ्रातरः, शेषे वदामि, यूयम् अस्मभ्यमिदं प्रार्थयध्वं यत् प्रभो र्वाक्यं युष्माकं मध्ये यथा तथैवान्यत्रापि प्रचरेत् मान्यञ्च भवेत्;


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos