Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 9:28 - सत्यवेदः। Sanskrit NT in Devanagari

28 ततो यीशौ गेहमध्यं प्रविष्टं तावपि तस्य समीपम् उपस्थितवन्तौ, तदानीं स तौ पृष्टवान् कर्म्मैतत् कर्त्तुं मम सामर्थ्यम् आस्ते, युवां किमिति प्रतीथः? तदा तौ प्रत्यूचतुः, सत्यं प्रभो।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 ততো যীশৌ গেহমধ্যং প্ৰৱিষ্টং তাৱপি তস্য সমীপম্ উপস্থিতৱন্তৌ, তদানীং স তৌ পৃষ্টৱান্ কৰ্ম্মৈতৎ কৰ্ত্তুং মম সামৰ্থ্যম্ আস্তে, যুৱাং কিমিতি প্ৰতীথঃ? তদা তৌ প্ৰত্যূচতুঃ, সত্যং প্ৰভো|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 ততো যীশৌ গেহমধ্যং প্রৱিষ্টং তাৱপি তস্য সমীপম্ উপস্থিতৱন্তৌ, তদানীং স তৌ পৃষ্টৱান্ কর্ম্মৈতৎ কর্ত্তুং মম সামর্থ্যম্ আস্তে, যুৱাং কিমিতি প্রতীথঃ? তদা তৌ প্রত্যূচতুঃ, সত্যং প্রভো|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 တတော ယီၑော် ဂေဟမဓျံ ပြဝိၐ္ဋံ တာဝပိ တသျ သမီပမ် ဥပသ္ထိတဝန္တော်, တဒါနီံ သ တော် ပၖၐ္ဋဝါန် ကရ္မ္မဲတတ် ကရ္တ္တုံ မမ သာမရ္ထျမ် အာသ္တေ, ယုဝါံ ကိမိတိ ပြတီထး? တဒါ တော် ပြတျူစတုး, သတျံ ပြဘော၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 tatO yIzau gEhamadhyaM praviSTaM tAvapi tasya samIpam upasthitavantau, tadAnIM sa tau pRSTavAn karmmaitat karttuM mama sAmarthyam AstE, yuvAM kimiti pratIthaH? tadA tau pratyUcatuH, satyaM prabhO|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

28 તતો યીશૌ ગેહમધ્યં પ્રવિષ્ટં તાવપિ તસ્ય સમીપમ્ ઉપસ્થિતવન્તૌ, તદાનીં સ તૌ પૃષ્ટવાન્ કર્મ્મૈતત્ કર્ત્તું મમ સામર્થ્યમ્ આસ્તે, યુવાં કિમિતિ પ્રતીથઃ? તદા તૌ પ્રત્યૂચતુઃ, સત્યં પ્રભો|

Ver Capítulo Copiar




मत्ती 9:28
14 Referencias Cruzadas  

अपरञ्च तस्मिन् दिने यीशुः सद्मनो गत्वा सरित्पते रोधसि समुपविवेश।


सर्व्वान् मनुजान् विसृज्य यीशौ गृहं प्रविष्टे तच्छिष्या आगत्य यीशवे कथितवन्तः, क्षेत्रस्य वन्ययवसीयदृष्टान्तकथाम् भवान अस्मान् स्पष्टीकृत्य वदतु।


तेषामविश्वासहेतोः स तत्र स्थाने बह्वाश्चर्य्यकर्म्माणि न कृतवान्।


अनन्तरं यीशुः पितरस्य गेहमुपस्थाय ज्वरेण पीडितां शयनीयस्थितां तस्य श्वश्रूं वीक्षाञ्चक्रे।


एकः कुष्ठवान् आगत्य तं प्रणम्य बभाषे, हे प्रभो, यदि भवान् संमन्यते, तर्हि मां निरामयं कर्त्तुं शक्नोति।


ततो यीशुर्वदनं परावर्त्त्य तां जगाद, हे कन्ये, त्वं सुस्थिरा भव, तव विश्वासस्त्वां स्वस्थामकार्षीत्। एतद्वाक्ये गदितएव सा योषित् स्वस्थाभूत्।


ततः परं यीशुस्तस्मात् स्थानाद् यात्रां चकार; तदा हे दायूदः सन्तान, अस्मान् दयस्व, इति वदन्तौ द्वौ जनावन्धौ प्रोचैराहूयन्तौ तत्पश्चाद् वव्रजतुः।


तदानीं स तयो र्लोचनानि स्पृशन् बभाषे, युवयोः प्रतीत्यनुसाराद् युवयो र्मङ्गलं भूयात्। तेन तत्क्षणात् तयो र्नेत्राणि प्रसन्नान्यभवन्,


यः कश्चन च जीवन् मयि विश्वसिति स कदापि न मरिष्यति, अस्यां कथायां किं विश्वसिषि?


तदा यीशुरवादीत्, यदि विश्वसिषि तर्हीश्वरस्य महिमप्रकाशं द्रक्ष्यसि कथामिमां किं तुभ्यं नाकथयं?


एतस्मिन् समये पौलस्तम्प्रति दृष्टिं कृत्वा तस्य स्वास्थ्ये विश्वासं विदित्वा प्रोच्चैः कथितवान्


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos