Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 9:16 - सत्यवेदः। Sanskrit NT in Devanagari

16 पुरातनवसने कोपि नवीनवस्त्रं न योजयति, यस्मात् तेन योजितेन पुरातनवसनं छिनत्ति तच्छिद्रञ्च बहुकुत्सितं दृश्यते।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 পুৰাতনৱসনে কোপি নৱীনৱস্ত্ৰং ন যোজযতি, যস্মাৎ তেন যোজিতেন পুৰাতনৱসনং ছিনত্তি তচ্ছিদ্ৰঞ্চ বহুকুৎসিতং দৃশ্যতে|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 পুরাতনৱসনে কোপি নৱীনৱস্ত্রং ন যোজযতি, যস্মাৎ তেন যোজিতেন পুরাতনৱসনং ছিনত্তি তচ্ছিদ্রঞ্চ বহুকুৎসিতং দৃশ্যতে|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ပုရာတနဝသနေ ကောပိ နဝီနဝသ္တြံ န ယောဇယတိ, ယသ္မာတ် တေန ယောဇိတေန ပုရာတနဝသနံ ဆိနတ္တိ တစ္ဆိဒြဉ္စ ဗဟုကုတ္သိတံ ဒၖၑျတေ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 purAtanavasanE kOpi navInavastraM na yOjayati, yasmAt tEna yOjitEna purAtanavasanaM chinatti tacchidranjca bahukutsitaM dRzyatE|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

16 પુરાતનવસને કોપિ નવીનવસ્ત્રં ન યોજયતિ, યસ્માત્ તેન યોજિતેન પુરાતનવસનં છિનત્તિ તચ્છિદ્રઞ્ચ બહુકુત્સિતં દૃશ્યતે|

Ver Capítulo Copiar




मत्ती 9:16
11 Referencias Cruzadas  

तदा यीशुस्तान् अवोचत् यावत् सखीनां संङ्गे कन्याया वरस्तिष्ठति, तावत् किं ते विलापं कर्त्तुं शक्लुवन्ति? किन्तु यदा तेषां संङ्गाद् वरं नयन्ति, तादृशः समय आगमिष्यति, तदा ते उपवत्स्यन्ति।


अन्यञ्च पुरातनकुत्वां कोपि नवानगोस्तनीरसं न निदधाति, यस्मात् तथा कृते कुतू र्विदीर्य्यते तेन गोस्तनीरसः पतति कुतूश्च नश्यति; तस्मात् नवीनायां कुत्वां नवीनो गोस्तनीरसः स्थाप्यते, तेन द्वयोरवनं भवति।


कोपि जनः पुरातनवस्त्रे नूतनवस्त्रं न सीव्यति, यतो नूतनवस्त्रेण सह सेवने कृते जीर्णं वस्त्रं छिद्यते तस्मात् पुन र्महत् छिद्रं जायते।


सोपरमपि दृष्टान्तं कथयाम्बभूव पुरातनवस्त्रे कोपि नुतनवस्त्रं न सीव्यति यतस्तेन सेवनेन जीर्णवस्त्रं छिद्यते, नूतनपुरातनवस्त्रयो र्मेलञ्च न भवति।


युष्मभ्यं कथयितुं ममानेकाः कथा आसते, ताः कथा इदानीं यूयं सोढुं न शक्नुथ;


इदानीं प्रत्ययः प्रत्याशा प्रेम च त्रीण्येतानि तिष्ठन्ति तेषां मध्ये च प्रेम श्रेष्ठं।


एतयोपकारसेवया पवित्रलोकानाम् अर्थाभावस्य प्रतीकारो जायत इति केवलं नहि किन्त्वीश्चरस्य धन्यवादोऽपि बाहुल्येनोत्पाद्यते।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos