Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 9:11 - सत्यवेदः। Sanskrit NT in Devanagari

11 फिरूशिनस्तद् दृष्ट्वा तस्य शिष्यान् बभाषिरे, युष्माकं गुरुः किं निमित्तं करसंग्राहिभिः कलुषिभिश्च साकं भुंक्ते?

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 ফিৰূশিনস্তদ্ দৃষ্ট্ৱা তস্য শিষ্যান্ বভাষিৰে, যুষ্মাকং গুৰুঃ কিং নিমিত্তং কৰসংগ্ৰাহিভিঃ কলুষিভিশ্চ সাকং ভুংক্তে?

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 ফিরূশিনস্তদ্ দৃষ্ট্ৱা তস্য শিষ্যান্ বভাষিরে, যুষ্মাকং গুরুঃ কিং নিমিত্তং করসংগ্রাহিভিঃ কলুষিভিশ্চ সাকং ভুংক্তে?

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ဖိရူၑိနသ္တဒ် ဒၖၐ္ဋွာ တသျ ၑိၐျာန် ဗဘာၐိရေ, ယုၐ္မာကံ ဂုရုး ကိံ နိမိတ္တံ ကရသံဂြာဟိဘိး ကလုၐိဘိၑ္စ သာကံ ဘုံက္တေ?

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 phirUzinastad dRSTvA tasya ziSyAn babhASirE, yuSmAkaM guruH kiM nimittaM karasaMgrAhibhiH kaluSibhizca sAkaM bhuMktE?

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

11 ફિરૂશિનસ્તદ્ દૃષ્ટ્વા તસ્ય શિષ્યાન્ બભાષિરે, યુષ્માકં ગુરુઃ કિં નિમિત્તં કરસંગ્રાહિભિઃ કલુષિભિશ્ચ સાકં ભુંક્તે?

Ver Capítulo Copiar




मत्ती 9:11
14 Referencias Cruzadas  

मनुजसुत आगत्य भुक्तवान् पीतवांश्च, तेन लोका वदन्ति, पश्यत एष भोक्ता मद्यपाता चण्डालपापिनां बन्धश्च, किन्तु ज्ञानिनो ज्ञानव्यवहारं निर्दोषं जानन्ति।


ये युष्मासु प्रेम कुर्व्वन्ति, यूयं यदि केवलं तेव्वेव प्रेम कुरुथ, तर्हि युष्माकं किं फलं भविष्यति? चण्डाला अपि तादृशं किं न कुर्व्वन्ति?


ततः परं यीशौ गृहे भोक्तुम् उपविष्टे बहवः करसंग्राहिणः कलुषिणश्च मानवा आगत्य तेन साकं तस्य शिष्यैश्च साकम् उपविविशुः।


तदा स करमञ्चायिभिः पापिभिश्च सह खादति, तद् दृष्ट्वाध्यापकाः फिरूशिनश्च तस्य शिष्यानूचुः करमञ्चायिभिः पापिभिश्च सहायं कुतो भुंक्ते पिवति च?


तद् दृष्ट्वा सर्व्वे विवदमाना वक्तुमारेभिरे, सोतिथित्वेन दुष्टलोकगृहं गच्छति।


तस्मात् कारणात् चण्डालानां पापिलोकानाञ्च सङ्गे यूयं कुतो भंग्ध्वे पिवथ चेति कथां कथयित्वा फिरूशिनोऽध्यापकाश्च तस्य शिष्यैः सह वाग्युद्धं कर्त्तुमारेभिरे।


त्वम् अत्वक्छेदिलोकानां गृहं गत्वा तैः सार्द्धं भुक्तवान्।


आवां जन्मना यिहूदिनौ भवावो भिन्नजातीयौ पापिनौ न भवावः


स चाज्ञानां भ्रान्तानाञ्च लोकानां दुःखेन दुःखी भवितुं शक्नोति, यतो हेतोः स स्वयमपि दौर्ब्बल्यवेष्टितो भवति।


यः कश्चिद् युष्मत्सन्निधिमागच्छन् शिक्षामेनां नानयति स युष्माभिः स्ववेश्मनि न गृह्यतां तव मङ्गलं भूयादिति वागपि तस्मै न कथ्यतां।


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos