Biblia Todo Logo
La Biblia Online

- Anuncios -




मत्ती 8:31 - सत्यवेदः। Sanskrit NT in Devanagari

31 ततो भूतौ तौ तस्यान्तिके विनीय कथयामासतुः, यद्यावां त्याजयसि, तर्हि वराहाणां मध्येव्रजम् आवां प्रेरय।

Ver Capítulo Copiar


Más versiones

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 ততো ভূতৌ তৌ তস্যান্তিকে ৱিনীয কথযামাসতুঃ, যদ্যাৱাং ত্যাজযসি, তৰ্হি ৱৰাহাণাং মধ্যেৱ্ৰজম্ আৱাং প্ৰেৰয|

Ver Capítulo Copiar

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 ততো ভূতৌ তৌ তস্যান্তিকে ৱিনীয কথযামাসতুঃ, যদ্যাৱাং ত্যাজযসি, তর্হি ৱরাহাণাং মধ্যেৱ্রজম্ আৱাং প্রেরয|

Ver Capítulo Copiar

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 တတော ဘူတော် တော် တသျာန္တိကေ ဝိနီယ ကထယာမာသတုး, ယဒျာဝါံ တျာဇယသိ, တရှိ ဝရာဟာဏာံ မဓျေဝြဇမ် အာဝါံ ပြေရယ၊

Ver Capítulo Copiar

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 tatO bhUtau tau tasyAntikE vinIya kathayAmAsatuH, yadyAvAM tyAjayasi, tarhi varAhANAM madhyEvrajam AvAM prEraya|

Ver Capítulo Copiar

સત્યવેદઃ। Sanskrit Bible (NT) in Gujarati Script

31 તતો ભૂતૌ તૌ તસ્યાન્તિકે વિનીય કથયામાસતુઃ, યદ્યાવાં ત્યાજયસિ, તર્હિ વરાહાણાં મધ્યેવ્રજમ્ આવાં પ્રેરય|

Ver Capítulo Copiar




मत्ती 8:31
9 Referencias Cruzadas  

तेन कृत्स्नसुरियादेशस्य मध्यं तस्य यशो व्याप्नोत्, अपरं भूतग्रस्ता अपस्मारर्गीणः पक्षाधातिप्रभृतयश्च यावन्तो मनुजा नानाविधव्याधिभिः क्लिष्टा आसन्, तेषु सर्व्वेषु तस्य समीपम् आनीतेषु स तान् स्वस्थान् चकार।


अन्यञ्च सारमेयेभ्यः पवित्रवस्तूनि मा वितरत, वराहाणां समक्षञ्च मुक्ता मा निक्षिपत; निक्षेपणात् ते ताः सर्व्वाः पदै र्दलयिष्यन्ति, परावृत्य युष्मानपि विदारयिष्यन्ति।


तदानीं ताभ्यां किञ्चिद् दूरे वराहाणाम् एको महाव्रजोऽचरत्।


तदा यीशुरवदत् यातं, अनन्तरं तौ यदा मनुजौ विहाय वराहान् आश्रितवन्तौ, तदा ते सर्व्वे वराहा उच्चस्थानात् महाजवेन धावन्तः सागरीयतोये मज्जन्तो मम्रुः।


तस्माद् भूता विनयेन जगदुः, अमुं वराहव्रजम् आश्रयितुम् अस्मान् प्रहिणु।


हे सर्व्वोपरिस्थेश्वरपुत्र यीशो भवता सह मे कः सम्बन्धः? अहं त्वामीश्वरेण शापये मां मा यातय।


तस्माद् आनन्दतु स्वर्गो हृष्यन्तां तन्निवामिनः। हा भूमिसागरौ तापो युवामेवाक्रमिष्यति। युवयोरवतीर्णो यत् शैतानो ऽतीव कापनः। अल्पो मे समयो ऽस्त्येतच्चापि तेनावगम्यते॥


Síguenos en:

Anuncios


Anuncios


¡Síguenos en WhatsApp! Síguenos